Shiva Purana
Progress:22.5%
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ३६ ॥
Wherever the Lords of Ganesha were born, they were equally pleasing to them. Some of them had their eyes turned away and their teeth and lips and palms bitten.
english translation
raktAsavaM pibantazca nanRturgaNapuMgavAH ॥ nirmathya seMdrAnamarAn gaNendrAnvRSendranAgendramRgendrasArAH ॥ 36 ॥
hk transliteration by Sanscriptचक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ३७ ॥
They performed many incomparable acts, their hair moving with joy. Some rejoiced, some beat, some ran, some talked.
english translation
cakrurbahUnyapratimabhAvAH saharSaromANi viceSTitAni ॥ nandaMti kecitpraharanti keciddhAvanti kecitpralapanti kecit ॥ 37 ॥
hk transliteration by Sanscriptनृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ ३८ ॥
The Pramathas rejoiced, struck, ran, prattled, danced, laughed and jumped about.
english translation
nRtyanti kecidvihasanti kecidvalganti kecitpramathA balena ॥ 38 ॥
hk transliteration by Sanscriptकेचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ ३९ ॥
Some of them evinced a desire to seize the watery clouds, some jumped up to seize the sun; others wished to blow along with the wind.
english translation
kecijjighRkSaMti ghanAnsa toyAnkecidgrahItuM ravimutpataMti ॥ kecitprasartuM pavanena sArdhamicchaMti bhImAH pramathA viyatsthAH ॥ 39 ॥
hk transliteration by Sanscriptआक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ ४० ॥
Some wielded weapons and rushed through the sky like peaks of mountains; tossed the gods like the Garuḍa tossing huge pythons.
english translation
AkSipya kecicca varAyudhAni mahA bhujaMgAniva vainateyAH ॥ bhramaMti devAnapi vidravaMtaH khamaMDale parvatakUTakalpAH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:22.5%
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ३६ ॥
Wherever the Lords of Ganesha were born, they were equally pleasing to them. Some of them had their eyes turned away and their teeth and lips and palms bitten.
english translation
raktAsavaM pibantazca nanRturgaNapuMgavAH ॥ nirmathya seMdrAnamarAn gaNendrAnvRSendranAgendramRgendrasArAH ॥ 36 ॥
hk transliteration by Sanscriptचक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ३७ ॥
They performed many incomparable acts, their hair moving with joy. Some rejoiced, some beat, some ran, some talked.
english translation
cakrurbahUnyapratimabhAvAH saharSaromANi viceSTitAni ॥ nandaMti kecitpraharanti keciddhAvanti kecitpralapanti kecit ॥ 37 ॥
hk transliteration by Sanscriptनृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ ३८ ॥
The Pramathas rejoiced, struck, ran, prattled, danced, laughed and jumped about.
english translation
nRtyanti kecidvihasanti kecidvalganti kecitpramathA balena ॥ 38 ॥
hk transliteration by Sanscriptकेचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ ३९ ॥
Some of them evinced a desire to seize the watery clouds, some jumped up to seize the sun; others wished to blow along with the wind.
english translation
kecijjighRkSaMti ghanAnsa toyAnkecidgrahItuM ravimutpataMti ॥ kecitprasartuM pavanena sArdhamicchaMti bhImAH pramathA viyatsthAH ॥ 39 ॥
hk transliteration by Sanscriptआक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ ४० ॥
Some wielded weapons and rushed through the sky like peaks of mountains; tossed the gods like the Garuḍa tossing huge pythons.
english translation
AkSipya kecicca varAyudhAni mahA bhujaMgAniva vainateyAH ॥ bhramaMti devAnapi vidravaMtaH khamaMDale parvatakUTakalpAH ॥ 40 ॥
hk transliteration by Sanscript