Shiva Purana
Progress:2.2%
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ २१ ॥
Obeisance to the deity identical with the world, the creator, the sustainer and the annihilator of the world.
english translation
namostu sarvalokAya sarvalokavidhAyine ॥ sarvAtmadehasaMyoga viyogavidhihetave ॥ 21 ॥
hk transliteration by Sanscriptत्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ २२ ॥
O Brahmā, it is by you alone that the entire universe is created, sustained and annihilated. Still, due to illusion, O lord, we do not know you.
english translation
tvayaiva nikhilaM sRSTaM saMhRtaM pAlitaM jagat ॥ tathApi mAyayA nAtha na vidmastvAM pitAmaha ॥ 22 ॥
hk transliteration by Sanscriptसूत उवाच एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ २३ ॥
Sūta said:— Thus eulogised by the fortunate sages, Brahmā spoke to the sages in a majestic tone delighting them.
english translation
sUta uvAca evaM brahmA mahAbhAgairmaharSibhirabhiSTutaH ॥ prAha gaMbhIrayA vAcA munIn prahlAdayanniva ॥ 23 ॥
hk transliteration by Sanscriptब्रह्मोवाच ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ २४ ॥
Brahmā said:— O blessed sages of great splendour and strength, why have you come here all together?
english translation
brahmovAca RSayo he mahAbhAgA mahAsattvA mahaujasaH ॥ kimarthaM sahitAssarve yUyamatra samAgatAH ॥ 24 ॥
hk transliteration by Sanscriptतमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ २५ ॥
The sages foremost of those who know Brahman spoke with palms joined in reverence, with words couched in humility to lord Brahmā who spoke thus.
english translation
tamevaMvAdinaM devaM brahmANaM brahmavittamAH ॥ vAgbhirvinayagarbhAbhissarve prAMjalayo 'bruvan ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:2.2%
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ २१ ॥
Obeisance to the deity identical with the world, the creator, the sustainer and the annihilator of the world.
english translation
namostu sarvalokAya sarvalokavidhAyine ॥ sarvAtmadehasaMyoga viyogavidhihetave ॥ 21 ॥
hk transliteration by Sanscriptत्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ २२ ॥
O Brahmā, it is by you alone that the entire universe is created, sustained and annihilated. Still, due to illusion, O lord, we do not know you.
english translation
tvayaiva nikhilaM sRSTaM saMhRtaM pAlitaM jagat ॥ tathApi mAyayA nAtha na vidmastvAM pitAmaha ॥ 22 ॥
hk transliteration by Sanscriptसूत उवाच एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ २३ ॥
Sūta said:— Thus eulogised by the fortunate sages, Brahmā spoke to the sages in a majestic tone delighting them.
english translation
sUta uvAca evaM brahmA mahAbhAgairmaharSibhirabhiSTutaH ॥ prAha gaMbhIrayA vAcA munIn prahlAdayanniva ॥ 23 ॥
hk transliteration by Sanscriptब्रह्मोवाच ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ २४ ॥
Brahmā said:— O blessed sages of great splendour and strength, why have you come here all together?
english translation
brahmovAca RSayo he mahAbhAgA mahAsattvA mahaujasaH ॥ kimarthaM sahitAssarve yUyamatra samAgatAH ॥ 24 ॥
hk transliteration by Sanscriptतमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ २५ ॥
The sages foremost of those who know Brahman spoke with palms joined in reverence, with words couched in humility to lord Brahmā who spoke thus.
english translation
tamevaMvAdinaM devaM brahmANaM brahmavittamAH ॥ vAgbhirvinayagarbhAbhissarve prAMjalayo 'bruvan ॥ 25 ॥
hk transliteration by Sanscript