Shiva Purana
Progress:14.5%
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ३१ ॥
Still Viṣṇu created the universe along with me. Due to rivalry he was taunted by me depending on the strength of your support.
english translation
mayA saha jagatsarvaM tathApyasRjadacyutaH ॥ sa matsarAdupAlabdhastvadAzrayabalAnmayA ॥ 31 ॥
hk transliteration by Sanscriptमद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ३२ ॥
“O Viṣṇu, your piety towards the lord is not more than that of mine” (I told him) because our origin from you is on the same footing.
english translation
madbhAvAnnAdhikasteti bhAvastvayi mahezvare ॥ tvatta eva samutpattirAvayossadRzI yataH ॥ 32 ॥
hk transliteration by Sanscriptतस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ३३ ॥
O Śiva, it behoves you to give all that to me also in the manner you bestowed on him before due to his devotion.
english translation
tasya bhaktyA yathApUrvaM prasAdaM kRtavAnasi ॥ tathA mamApi tatsarvaM dAtumarhasi zaMkara ॥ 33 ॥
hk transliteration by Sanscriptइति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ३४ ॥
Thus implored by him the merciful lord Śiva gave all to him as justifiable.
english translation
iti vijJApitastena bhagavAn bhaganetrahA ॥ nyAyena vai dadau sarvaM tasyApi sa ghRNAnidhiH ॥ 34 ॥
hk transliteration by Sanscriptलब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ३५ ॥
Thus obtaining the state of being the Atman of all in a trice, from Śiva, Brahmā hastened to and saw Viṣṇu.
english translation
labdhvaivamIzvarAdeva brahmA sarvAtmatAM kSaNAt ॥ tvaramANotha saMgamya dadarza puruSottamam ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:14.5%
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ३१ ॥
Still Viṣṇu created the universe along with me. Due to rivalry he was taunted by me depending on the strength of your support.
english translation
mayA saha jagatsarvaM tathApyasRjadacyutaH ॥ sa matsarAdupAlabdhastvadAzrayabalAnmayA ॥ 31 ॥
hk transliteration by Sanscriptमद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ३२ ॥
“O Viṣṇu, your piety towards the lord is not more than that of mine” (I told him) because our origin from you is on the same footing.
english translation
madbhAvAnnAdhikasteti bhAvastvayi mahezvare ॥ tvatta eva samutpattirAvayossadRzI yataH ॥ 32 ॥
hk transliteration by Sanscriptतस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ३३ ॥
O Śiva, it behoves you to give all that to me also in the manner you bestowed on him before due to his devotion.
english translation
tasya bhaktyA yathApUrvaM prasAdaM kRtavAnasi ॥ tathA mamApi tatsarvaM dAtumarhasi zaMkara ॥ 33 ॥
hk transliteration by Sanscriptइति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ३४ ॥
Thus implored by him the merciful lord Śiva gave all to him as justifiable.
english translation
iti vijJApitastena bhagavAn bhaganetrahA ॥ nyAyena vai dadau sarvaM tasyApi sa ghRNAnidhiH ॥ 34 ॥
hk transliteration by Sanscriptलब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ३५ ॥
Thus obtaining the state of being the Atman of all in a trice, from Śiva, Brahmā hastened to and saw Viṣṇu.
english translation
labdhvaivamIzvarAdeva brahmA sarvAtmatAM kSaNAt ॥ tvaramANotha saMgamya dadarza puruSottamam ॥ 35 ॥
hk transliteration by Sanscript