Shiva Purana
Progress:14.4%
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥ गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ २६ ॥
Overcome with great envy, he laughed and said the following. Go now, O Lord Viṣṇu, for I have understood the cause of Your creation. That Rudra is undoubtedly greater than both of us.
english translation
IrSyayA parayA grastaH prahasannidamabravIt ॥ gaccha viSNo mayA jJAtaM tava sargasya kAraNam ॥ AvayoradhikazcAsti sa rudro nAtra saMzayaH ॥ 26 ॥
hk transliteration by Sanscriptतस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ २७ ॥
It is due to the grace of that lord that you, the sustained have become a creator today.
english translation
tasya devAdhidevasya prasAdAtparameSThinaH ॥ sraSTA tvaM bhagavAnAdyaH pAlakaH paramArthataH ॥ 27 ॥
hk transliteration by Sanscriptअहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ २८ ॥
I too shall propitiate Rudra, the leader of gods, by means of penance and shall create the entire universe along with you. There is no doubt in this.
english translation
ahaM ca tapasArAdhya rudraM tridazanAyakam ॥ tvayA saha jagatsarvaM srakSyAmyatra na saMzayaH ॥ 28 ॥
hk transliteration by Sanscriptएवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ २९ ॥
Slighting Viṣṇu thus, Brahmā attained Śiva by means of penance and submitted to him thus.
english translation
evaM viSNumupAlabhya bhagavAnabjasambhavaH ॥ evaM vijJApayAmAsa tapasA prApya zaMkaram ॥ 29 ॥
hk transliteration by Sanscriptभगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ३० ॥
O lord of the gods, O lord of the universe, Viṣṇu is born of your left and I am born of your right side.
english translation
bhagavan devadeveza vizvezvara mahezvara ॥ tava vAmAMgajo viSNurdakSiNAMgabhavo hyaham ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:14.4%
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥ गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ २६ ॥
Overcome with great envy, he laughed and said the following. Go now, O Lord Viṣṇu, for I have understood the cause of Your creation. That Rudra is undoubtedly greater than both of us.
english translation
IrSyayA parayA grastaH prahasannidamabravIt ॥ gaccha viSNo mayA jJAtaM tava sargasya kAraNam ॥ AvayoradhikazcAsti sa rudro nAtra saMzayaH ॥ 26 ॥
hk transliteration by Sanscriptतस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ २७ ॥
It is due to the grace of that lord that you, the sustained have become a creator today.
english translation
tasya devAdhidevasya prasAdAtparameSThinaH ॥ sraSTA tvaM bhagavAnAdyaH pAlakaH paramArthataH ॥ 27 ॥
hk transliteration by Sanscriptअहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ २८ ॥
I too shall propitiate Rudra, the leader of gods, by means of penance and shall create the entire universe along with you. There is no doubt in this.
english translation
ahaM ca tapasArAdhya rudraM tridazanAyakam ॥ tvayA saha jagatsarvaM srakSyAmyatra na saMzayaH ॥ 28 ॥
hk transliteration by Sanscriptएवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ २९ ॥
Slighting Viṣṇu thus, Brahmā attained Śiva by means of penance and submitted to him thus.
english translation
evaM viSNumupAlabhya bhagavAnabjasambhavaH ॥ evaM vijJApayAmAsa tapasA prApya zaMkaram ॥ 29 ॥
hk transliteration by Sanscriptभगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ३० ॥
O lord of the gods, O lord of the universe, Viṣṇu is born of your left and I am born of your right side.
english translation
bhagavan devadeveza vizvezvara mahezvara ॥ tava vAmAMgajo viSNurdakSiNAMgabhavo hyaham ॥ 30 ॥
hk transliteration by Sanscript