Shiva Purana
Progress:14.3%
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ २१ ॥
Their influence is said to be due to their mutual interaction. Listen to their wonderful and pious story which delivers from sins.
english translation
prabhAvaH kathyate teSAM parasparasamudbhavAt ॥ zRNu teSAM kathAM citrAM puNyAM pApapramocinIm ॥ 21 ॥
hk transliteration by Sanscriptकल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ २२ ॥
The story of the Supreme Brahman in the Kalpa of that Puruṣa. In the past in the Kalpa there was a man named Nārāyaṇa who carried clouds.
english translation
kalpe tatpuruSe vRttAM brahmaNaH parameSThinaH ॥ purA nArAyaNo nAma kalpe vai meghavAhane ॥ 22 ॥
hk transliteration by Sanscriptदिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ २३ ॥
For a thousand divine years the clouds appeared and carried the goddess of fortune. Lord Viṣṇu, the spiritual master of the universe, observed his attitude.
english translation
divyaM varSasahasraM tu megho bhUtvAvahaddharAm ॥ tasya bhAvaM samAlakSya viSNorvizvajagadguruH ॥ 23 ॥
hk transliteration by Sanscriptसर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ २४ ॥
The Supreme Personality of Godhead, who is all-pervading, gave Him inexhaustible power. Then the omniscient Lord of all obtained power from Lord Shiva.
english translation
sarvassarvAtmabhAvena pradadau zaktimavyayAm ॥ zaktiM labdhvA tu sarvAtmA zivAtsarvezvarAttadA ॥ 24 ॥
hk transliteration by Sanscriptससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ २५ ॥
Lord Viṣṇu, along with the creators of the universe, created the universe. Seeing the splendor of Lord Visnu the grandfather was created by him.
english translation
sasarja bhagAvan viSNurvizvaM vizvasRjA saha ॥ viSNostadvaibhavaM dRSTvA sRSTastena pitAmahaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:14.3%
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ २१ ॥
Their influence is said to be due to their mutual interaction. Listen to their wonderful and pious story which delivers from sins.
english translation
prabhAvaH kathyate teSAM parasparasamudbhavAt ॥ zRNu teSAM kathAM citrAM puNyAM pApapramocinIm ॥ 21 ॥
hk transliteration by Sanscriptकल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ २२ ॥
The story of the Supreme Brahman in the Kalpa of that Puruṣa. In the past in the Kalpa there was a man named Nārāyaṇa who carried clouds.
english translation
kalpe tatpuruSe vRttAM brahmaNaH parameSThinaH ॥ purA nArAyaNo nAma kalpe vai meghavAhane ॥ 22 ॥
hk transliteration by Sanscriptदिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ २३ ॥
For a thousand divine years the clouds appeared and carried the goddess of fortune. Lord Viṣṇu, the spiritual master of the universe, observed his attitude.
english translation
divyaM varSasahasraM tu megho bhUtvAvahaddharAm ॥ tasya bhAvaM samAlakSya viSNorvizvajagadguruH ॥ 23 ॥
hk transliteration by Sanscriptसर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ २४ ॥
The Supreme Personality of Godhead, who is all-pervading, gave Him inexhaustible power. Then the omniscient Lord of all obtained power from Lord Shiva.
english translation
sarvassarvAtmabhAvena pradadau zaktimavyayAm ॥ zaktiM labdhvA tu sarvAtmA zivAtsarvezvarAttadA ॥ 24 ॥
hk transliteration by Sanscriptससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ २५ ॥
Lord Viṣṇu, along with the creators of the universe, created the universe. Seeing the splendor of Lord Visnu the grandfather was created by him.
english translation
sasarja bhagAvan viSNurvizvaM vizvasRjA saha ॥ viSNostadvaibhavaM dRSTvA sRSTastena pitAmahaH ॥ 25 ॥
hk transliteration by Sanscript