Shiva Purana
Progress:13.6%
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥ चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७१ ॥
The transformation of nature itself is the end of the great and the distinct. It is adorned with the radiance of the moon and the sun and is adorned with the planets and stars.
english translation
mahadAdyovizeSAMto vikAraH prakRteH svayam ॥ caMdrasUryaprabhAjuSTo grahanakSatramaMDitaH ॥ 71 ॥
hk transliteration by Sanscriptनदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥ परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७२ ॥
It is surrounded by rivers seas and mountains They also lived in various beautiful and prosperous towns.
english translation
nadIbhizca samudraizca parvataizca sa maMDitaH ॥ paraizca vividhairamyaissphItairjanapadaistathA ॥ 72 ॥
hk transliteration by Sanscriptतस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७३ ॥
In that forest of Brahmā, the omniscient Lord Brahmā, unmanifest, roams about. He is the source of the unmanifest seed and is situated in the grace of the Lord.
english translation
tasmin brahmavane 'vyakto brahmA carati sarvavit ॥ avyaktabIjaprabhava IzvarAnugrahe sthitaH ॥ 73 ॥
hk transliteration by Sanscriptबुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥ महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७४ ॥
The great branch of the intellectual shoulder is the cave between the senses. It is the size of a great being and has a specially clean leaf.
english translation
buddhiskaMdhamahAzAkha indriyAMtarakoTaraH ॥ mahAbhUtapramANazca vizeSAmalapallavaH ॥ 74 ॥
hk transliteration by Sanscriptधर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७५ ॥
It is rich in flowers of righteousness and irreligion and produces the fruits of happiness and distress The eternal tree of the Vedas is the lifeblood of all living beings.
english translation
dharmAdharmasupuSpADhyaH sukhaduHkhaphalodayaH ॥ AjIvyaH sarvabhUtAnAM brahmavRkSaH sanAtanaH ॥ 75 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:13.6%
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥ चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७१ ॥
The transformation of nature itself is the end of the great and the distinct. It is adorned with the radiance of the moon and the sun and is adorned with the planets and stars.
english translation
mahadAdyovizeSAMto vikAraH prakRteH svayam ॥ caMdrasUryaprabhAjuSTo grahanakSatramaMDitaH ॥ 71 ॥
hk transliteration by Sanscriptनदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥ परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७२ ॥
It is surrounded by rivers seas and mountains They also lived in various beautiful and prosperous towns.
english translation
nadIbhizca samudraizca parvataizca sa maMDitaH ॥ paraizca vividhairamyaissphItairjanapadaistathA ॥ 72 ॥
hk transliteration by Sanscriptतस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७३ ॥
In that forest of Brahmā, the omniscient Lord Brahmā, unmanifest, roams about. He is the source of the unmanifest seed and is situated in the grace of the Lord.
english translation
tasmin brahmavane 'vyakto brahmA carati sarvavit ॥ avyaktabIjaprabhava IzvarAnugrahe sthitaH ॥ 73 ॥
hk transliteration by Sanscriptबुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥ महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७४ ॥
The great branch of the intellectual shoulder is the cave between the senses. It is the size of a great being and has a specially clean leaf.
english translation
buddhiskaMdhamahAzAkha indriyAMtarakoTaraH ॥ mahAbhUtapramANazca vizeSAmalapallavaH ॥ 74 ॥
hk transliteration by Sanscriptधर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७५ ॥
It is rich in flowers of righteousness and irreligion and produces the fruits of happiness and distress The eternal tree of the Vedas is the lifeblood of all living beings.
english translation
dharmAdharmasupuSpADhyaH sukhaduHkhaphalodayaH ॥ AjIvyaH sarvabhUtAnAM brahmavRkSaH sanAtanaH ॥ 75 ॥
hk transliteration by Sanscript