Shiva Purana
Progress:13.5%
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥ महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ६६ ॥
Those who meditate on Him take refuge in Him, and therefore He likes Him. There is a great variety of sense objects and liberation among the great elements.
english translation
tadbhAvitAH prapadyaMte tasmAttattasya rocate ॥ mahAbhUteSu nAnAtvamiMdriyArtheSu muktiSu ॥ 66 ॥
hk transliteration by Sanscriptविनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥ नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ६७ ॥
The creator himself determined the order of the living entities. The names and forms of all living entities are described in the universe.
english translation
viniyogaM ca bhUtAnAM dhAtaiva vyadadhatsvayam ॥ nAma rUpaM ca bhUtAnAM prAkRtAnAM prapaJcanam ॥ 67 ॥
hk transliteration by Sanscriptवेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥ आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ६८ ॥
The grandfather created the two Vedas from the words of the Vedas. The names of the Ārṣas and the practices mentioned in the Vedas.
english translation
vedazabdebhya evAdau nirmame 'sau pitAmahaH ॥ ArSANi caiva nAmAni yAzca vedeSu vRttayaH ॥ 68 ॥
hk transliteration by Sanscriptशर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥ यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ६९ ॥
At the end of the night, the young man gave these children to the others. The various forms of the universe are manifested in the transition of the universe.
english translation
zarvaryaMte prasUtAnAM tAnyevaibhyo dadAvajaH ॥ yathartAvRtuliMgAni nAnArUpANi paryaye ॥ 69 ॥
hk transliteration by Sanscriptदृश्यंते तानि तान्येव तथा भावा युगादिषु ॥ इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७० ॥
The same phenomena are seen in the beginning of the ages. This is the creation of the universe by the action of the self-born Lord.
english translation
dRzyaMte tAni tAnyeva tathA bhAvA yugAdiSu ॥ ityeSa karaNodbhUto lokasargassvayaMbhuvaH ॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:13.5%
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥ महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ६६ ॥
Those who meditate on Him take refuge in Him, and therefore He likes Him. There is a great variety of sense objects and liberation among the great elements.
english translation
tadbhAvitAH prapadyaMte tasmAttattasya rocate ॥ mahAbhUteSu nAnAtvamiMdriyArtheSu muktiSu ॥ 66 ॥
hk transliteration by Sanscriptविनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥ नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ६७ ॥
The creator himself determined the order of the living entities. The names and forms of all living entities are described in the universe.
english translation
viniyogaM ca bhUtAnAM dhAtaiva vyadadhatsvayam ॥ nAma rUpaM ca bhUtAnAM prAkRtAnAM prapaJcanam ॥ 67 ॥
hk transliteration by Sanscriptवेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥ आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ६८ ॥
The grandfather created the two Vedas from the words of the Vedas. The names of the Ārṣas and the practices mentioned in the Vedas.
english translation
vedazabdebhya evAdau nirmame 'sau pitAmahaH ॥ ArSANi caiva nAmAni yAzca vedeSu vRttayaH ॥ 68 ॥
hk transliteration by Sanscriptशर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥ यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ६९ ॥
At the end of the night, the young man gave these children to the others. The various forms of the universe are manifested in the transition of the universe.
english translation
zarvaryaMte prasUtAnAM tAnyevaibhyo dadAvajaH ॥ yathartAvRtuliMgAni nAnArUpANi paryaye ॥ 69 ॥
hk transliteration by Sanscriptदृश्यंते तानि तान्येव तथा भावा युगादिषु ॥ इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७० ॥
The same phenomena are seen in the beginning of the ages. This is the creation of the universe by the action of the self-born Lord.
english translation
dRzyaMte tAni tAnyeva tathA bhAvA yugAdiSu ॥ ityeSa karaNodbhUto lokasargassvayaMbhuvaH ॥ 70 ॥
hk transliteration by Sanscript