Shiva Purana

Progress:13.0%

तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥ सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ४६ ॥

Hence, O lord of the universe, help me in this task. It behoves you to create beings everywhere.

english translation

tasmAnmahati kAryesmin vyApRtasya jagatprabho ॥ sahAyaM kuru sarvatra sraSTumarhasi sa prajAH ॥ 46 ॥

hk transliteration by Sanscript

तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥ बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ४७ ॥

Thus requested by him Rudra, the suppressor of the Tripuras, consented to his proposal.

english translation

tenaiSAM pAvito devo rudrastripuramardanaH ॥ bADhamityeva tAM vANIM pratijagrAha zaMkaraH ॥ 47 ॥

hk transliteration by Sanscript

ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥ स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ४८ ॥

Then Brahmā congratulated him. Permitted by him Brahmā created people.

english translation

tatassa bhagavAn brahmA hRSTaM tamabhinaMdya ca ॥ sraSTuM tenAbhyanujJAtastathAnyAzcAsRjatprajAH ॥ 48 ॥

hk transliteration by Sanscript

मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥ दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ४९ ॥

He mentally created Marīci, Bhṛgu, Aṅgiras, Pulastya, Pulaha, Kratu, Dakṣa, Atri and Vasiṣṭha. He created Dharma and Saṃkalpa too.

english translation

marIcibhRgvaMgirasaH pulastyaM pulahaM kratum ॥ dakSamatriM vasiSThaM ca so 'sRjanmanasaiva ca ॥ purastAdasRjadbrahmA dharmaM saMkalpameva ca ॥ 49 ॥

hk transliteration by Sanscript

इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥ सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ५० ॥

These are the twelve sons of Brahmā including Rudra. They are the ancient householders.

english translation

ityete brahmaNaH putrA dvAdazAdau prakIrtitAH ॥ saha rudreNa saMbhUtAH purANA gRhamedhinaH ॥ 50 ॥

hk transliteration by Sanscript