Shiva Purana
Progress:12.6%
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥ प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ २६ ॥
Then Rudra, the lord of vital breaths, appeared through the mouth of Brahmā in order to confer unequalled favour.
english translation
tataH prANezvaro rudro bhagavAnnIlalohitaH ॥ prasAdamatulaM kartuM prAdurAsItprabhormukhAt ॥ 26 ॥
hk transliteration by Sanscriptदशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ २७ ॥
Lord Rudra divided himself into eleven Ātmans. When these appeared they were addressed by him.
english translation
dazadhA caikadhA cakre svAtmAnaM prabhurIzvaraH ॥ te tenoktA mahAtmAno dazadhA caikadhA kRtAH ॥ 27 ॥
hk transliteration by Sanscriptयूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥ तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ २८ ॥
My dear children, I created you to show mercy to the entire world. Therefore, it is for the establishment and welfare of the entire world.
english translation
yUyaM sRSTA mayA vatsA lokAnugrahakAraNAt ॥ tasmAtsarvasya lokasya sthApanAya hitAya ca ॥ 28 ॥
hk transliteration by Sanscriptप्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥ एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ २९ ॥
Endeavor without laziness for the sake of your subjects and children Thus addressed they began to cry and ran away from all sides.
english translation
prajAsantAnahetozca prayatadhvamatandritAH ॥ evamuktAzca rurudurdudruvuzca samantataH ॥ 29 ॥
hk transliteration by Sanscriptरोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ३० ॥
In view of their crying and flight they are called Rudras. Rudras are vital breaths and vital breaths are Rudras.
english translation
rodanAddrAvaNAccaiva te rudrA nAmataH smRtAH ॥ ye rudrAste khalu prANA ye prANAste mahAtmakAH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:12.6%
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥ प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ २६ ॥
Then Rudra, the lord of vital breaths, appeared through the mouth of Brahmā in order to confer unequalled favour.
english translation
tataH prANezvaro rudro bhagavAnnIlalohitaH ॥ prasAdamatulaM kartuM prAdurAsItprabhormukhAt ॥ 26 ॥
hk transliteration by Sanscriptदशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ २७ ॥
Lord Rudra divided himself into eleven Ātmans. When these appeared they were addressed by him.
english translation
dazadhA caikadhA cakre svAtmAnaM prabhurIzvaraH ॥ te tenoktA mahAtmAno dazadhA caikadhA kRtAH ॥ 27 ॥
hk transliteration by Sanscriptयूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥ तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ २८ ॥
My dear children, I created you to show mercy to the entire world. Therefore, it is for the establishment and welfare of the entire world.
english translation
yUyaM sRSTA mayA vatsA lokAnugrahakAraNAt ॥ tasmAtsarvasya lokasya sthApanAya hitAya ca ॥ 28 ॥
hk transliteration by Sanscriptप्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥ एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ २९ ॥
Endeavor without laziness for the sake of your subjects and children Thus addressed they began to cry and ran away from all sides.
english translation
prajAsantAnahetozca prayatadhvamatandritAH ॥ evamuktAzca rurudurdudruvuzca samantataH ॥ 29 ॥
hk transliteration by Sanscriptरोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ३० ॥
In view of their crying and flight they are called Rudras. Rudras are vital breaths and vital breaths are Rudras.
english translation
rodanAddrAvaNAccaiva te rudrA nAmataH smRtAH ॥ ye rudrAste khalu prANA ye prANAste mahAtmakAH ॥ 30 ॥
hk transliteration by Sanscript