Shiva Purana
Progress:10.5%
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ २६ ॥
He is four-faced as creator; as destroyer he is Kāla and as Puruṣa he has thousand heads. The self-born has thus three states.
english translation
caturmukhastu brahmatve kAlatve cAMtakassmRtaH ॥ sahasramUrdhA puruSastisrovasthAssvayaMbhuvaH ॥ 26 ॥
hk transliteration by Sanscriptसत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ २७ ॥
As Brahmā he has Sattva and Rajas, as Kāla Tamas and Rajas, as Viṣṇu he has Sattva alone. Thus the increase of Guṇas in the lord is threefold.
english translation
sattvaM rajazca brahmA ca kAlatve ca tamo rajaH ॥ viSNutve kevalaM sattvaM guNavRddhistridhA vibhau ॥ 27 ॥
hk transliteration by Sanscriptब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ २८ ॥
As Brahmā he creates the worlds, as Kāla he condenses; as Puruṣa he sustains; he is indifferent. Thus the activity of the lord is threefold.
english translation
brahmatve sRjate lokAn kAlatve saMkSipatyapi ॥ puruSatve 'tyudAsInaH karma ca trividhaM vibhoH ॥ 28 ॥
hk transliteration by Sanscriptएवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ २९ ॥
Since he is divided into three he is called Triguṇa. Since he has split himself into four he is glorified as Caturvyūha.
english translation
evaM tridhA vibhinnatvAdbrahmA triguNa ucyate ॥ caturdhA pravibhaktatvAccAturvyUhaH prakIrtitaH ॥ 29 ॥
hk transliteration by Sanscriptआदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ३० ॥
Since he is the beginning he is called Ādideva; since he is unborn he is called Aja; since he protects the subjects he is called Prajāpati.
english translation
AditvAdAdidevo 'sAvajAtatvAdajaH smRtaH ॥ pAti yasmAtprajAH sarvAH prajApatiriti smRtaH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:10.5%
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ २६ ॥
He is four-faced as creator; as destroyer he is Kāla and as Puruṣa he has thousand heads. The self-born has thus three states.
english translation
caturmukhastu brahmatve kAlatve cAMtakassmRtaH ॥ sahasramUrdhA puruSastisrovasthAssvayaMbhuvaH ॥ 26 ॥
hk transliteration by Sanscriptसत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ २७ ॥
As Brahmā he has Sattva and Rajas, as Kāla Tamas and Rajas, as Viṣṇu he has Sattva alone. Thus the increase of Guṇas in the lord is threefold.
english translation
sattvaM rajazca brahmA ca kAlatve ca tamo rajaH ॥ viSNutve kevalaM sattvaM guNavRddhistridhA vibhau ॥ 27 ॥
hk transliteration by Sanscriptब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ २८ ॥
As Brahmā he creates the worlds, as Kāla he condenses; as Puruṣa he sustains; he is indifferent. Thus the activity of the lord is threefold.
english translation
brahmatve sRjate lokAn kAlatve saMkSipatyapi ॥ puruSatve 'tyudAsInaH karma ca trividhaM vibhoH ॥ 28 ॥
hk transliteration by Sanscriptएवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ २९ ॥
Since he is divided into three he is called Triguṇa. Since he has split himself into four he is glorified as Caturvyūha.
english translation
evaM tridhA vibhinnatvAdbrahmA triguNa ucyate ॥ caturdhA pravibhaktatvAccAturvyUhaH prakIrtitaH ॥ 29 ॥
hk transliteration by Sanscriptआदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ३० ॥
Since he is the beginning he is called Ādideva; since he is unborn he is called Aja; since he protects the subjects he is called Prajāpati.
english translation
AditvAdAdidevo 'sAvajAtatvAdajaH smRtaH ॥ pAti yasmAtprajAH sarvAH prajApatiriti smRtaH ॥ 30 ॥
hk transliteration by Sanscript