Shiva Purana
Progress:10.4%
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २१ ॥
When thus the activities of Brahmā are fulfilled Brahmā becomes flourished in that Egg.
english translation
tatra kAryaM ca karaNaM saMsiddhaM brahmaNo yadA ॥ tadaMDe supravRddho 'bhUtkSetrajJo brahmasaMjJitaH ॥ 21 ॥
hk transliteration by Sanscriptस वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ २२ ॥
He is the first embodied soul, called Puruṣa. He is the first creator of living beings. Brahmā thus existed in the beginning.
english translation
sa vai zarIrI prathamaH sa vai puruSa ucyate ॥ AdikartA sa bhUtAnAM brahmAgre samavartata ॥ 22 ॥
hk transliteration by Sanscriptतस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ २३ ॥
From him was born the intellect, the cause of virtue and prosperity, with the characteristics of wisdom and detachment.
english translation
tasyezvarasya pratimA jJAnavairAgyalakSaNA ॥ dharmaizvaryakarI buddhirbrAhmI yajJe 'bhimAninaH ॥ 23 ॥
hk transliteration by Sanscriptअव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ २४ ॥
Whatever is desired by the mind is born from the unmanifest. Because of the distortion of the submissive, because of the threefold nature, because of its relativity.
english translation
avyaktAjjAyate tasya manasA yadyadIpsitam ॥ vazI vikRtvAttraiguNyAtsApekSatvAtsvabhAvataH ॥ 24 ॥
hk transliteration by Sanscriptत्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ २५ ॥
After dividing the material body into three parts, the living entity moves about in the three worlds. He creates, devours and observes by Himself in three ways.
english translation
tridhA vibhajya cAtmAnaM trailokye saMpravartate ॥ sRjate grasate caiva vIkSate ca tribhissvayam ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:10.4%
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २१ ॥
When thus the activities of Brahmā are fulfilled Brahmā becomes flourished in that Egg.
english translation
tatra kAryaM ca karaNaM saMsiddhaM brahmaNo yadA ॥ tadaMDe supravRddho 'bhUtkSetrajJo brahmasaMjJitaH ॥ 21 ॥
hk transliteration by Sanscriptस वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ २२ ॥
He is the first embodied soul, called Puruṣa. He is the first creator of living beings. Brahmā thus existed in the beginning.
english translation
sa vai zarIrI prathamaH sa vai puruSa ucyate ॥ AdikartA sa bhUtAnAM brahmAgre samavartata ॥ 22 ॥
hk transliteration by Sanscriptतस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ २३ ॥
From him was born the intellect, the cause of virtue and prosperity, with the characteristics of wisdom and detachment.
english translation
tasyezvarasya pratimA jJAnavairAgyalakSaNA ॥ dharmaizvaryakarI buddhirbrAhmI yajJe 'bhimAninaH ॥ 23 ॥
hk transliteration by Sanscriptअव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ २४ ॥
Whatever is desired by the mind is born from the unmanifest. Because of the distortion of the submissive, because of the threefold nature, because of its relativity.
english translation
avyaktAjjAyate tasya manasA yadyadIpsitam ॥ vazI vikRtvAttraiguNyAtsApekSatvAtsvabhAvataH ॥ 24 ॥
hk transliteration by Sanscriptत्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ २५ ॥
After dividing the material body into three parts, the living entity moves about in the three worlds. He creates, devours and observes by Himself in three ways.
english translation
tridhA vibhajya cAtmAnaM trailokye saMpravartate ॥ sRjate grasate caiva vIkSate ca tribhissvayam ॥ 25 ॥
hk transliteration by Sanscript