1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
•
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:90.7%
66
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ।। तत्सर्वं विलयं याति कालभैरवदर्शनात् ।। ६६।।
The sin committed by persons in the course of countless millions of births is quelled entirely on seeing Kālabhairava.
english translation
anekajanmaniyutairyatkRtaM jantubhistvagham || tatsarvaM vilayaM yAti kAlabhairavadarzanAt || 66||
67
कालभैरवभक्तानां पातकानि करोति यः ।। स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ।। ६७।।
He who commits offence against the devotees of Kālabhairava is deluded and becomes miserable. He will attain the distress of the wicked people.
kAlabhairavabhaktAnAM pAtakAni karoti yaH || sa mUDho duHkhito bhUtvA punardurgatimApnuyAt || 67||
68
विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ।। ते लभन्ते महादुःखं काश्यां चैव विशेषतः ।। ६८ ।।
The devotees of lord Śiva, who do not show devotion for Kālabhairava, attain great sorrow and especially so at Kāśī.
vizvezvare'pi ye bhaktA no bhaktAH kAlabhairave || te labhante mahAduHkhaM kAzyAM caiva vizeSataH || 68 ||
69
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ।। तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ।। ६९ ।।
The man who, while staying at Vārāṇasī, neglects the worship of Bhairava acquires sins that multiply like the moon in the bright half.
vArANasyAmuSitvA yo bhairavaM na bhajennaraH || tasya pApAni varddhante zuklapakSe yathA zazI || 69 ||
70
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ।। भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी।। ७० ।।
If a person neglects the worship of Kālarāja at Kāśī on every Tuesday and Bhūtāṣṭamī day, his merit decreases like the moon in the dark half.
kAlarAjaM na yaH kAzyAM pratibhUtASTamIkujam || bhajettasya kSayaM puNyaM kRSNapakSe yathA zazI|| 70 ||
Chapter 9
Verses 61-65
Verses 71-75
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english