Shiva Purana
Progress:21.1%
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ॥ तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ ६६॥
The sin committed by persons in the course of countless millions of births is quelled entirely on seeing Kālabhairava.
english translation
anekajanmaniyutairyatkRtaM jantubhistvagham ॥ tatsarvaM vilayaM yAti kAlabhairavadarzanAt ॥ 66॥
hk transliteration by Sanscriptकालभैरवभक्तानां पातकानि करोति यः ॥ स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥ ६७॥
He who commits offence against the devotees of Kālabhairava is deluded and becomes miserable. He will attain the distress of the wicked people.
english translation
kAlabhairavabhaktAnAM pAtakAni karoti yaH ॥ sa mUDho duHkhito bhUtvA punardurgatimApnuyAt ॥ 67॥
hk transliteration by Sanscriptविश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ॥ ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥ ६८ ॥
The devotees of lord Śiva, who do not show devotion for Kālabhairava, attain great sorrow and especially so at Kāśī.
english translation
vizvezvare'pi ye bhaktA no bhaktAH kAlabhairave ॥ te labhante mahAduHkhaM kAzyAM caiva vizeSataH ॥ 68 ॥
hk transliteration by Sanscriptवाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥ तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥ ६९ ॥
The man who, while staying at Vārāṇasī, neglects the worship of Bhairava acquires sins that multiply like the moon in the bright half.
english translation
vArANasyAmuSitvA yo bhairavaM na bhajennaraH ॥ tasya pApAni varddhante zuklapakSe yathA zazI ॥ 69 ॥
hk transliteration by Sanscriptकालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥ भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी॥ ७० ॥
If a person neglects the worship of Kālarāja at Kāśī on every Tuesday and Bhūtāṣṭamī day, his merit decreases like the moon in the dark half.
english translation
kAlarAjaM na yaH kAzyAM pratibhUtASTamIkujam ॥ bhajettasya kSayaM puNyaM kRSNapakSe yathA zazI॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:21.1%
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ॥ तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ ६६॥
The sin committed by persons in the course of countless millions of births is quelled entirely on seeing Kālabhairava.
english translation
anekajanmaniyutairyatkRtaM jantubhistvagham ॥ tatsarvaM vilayaM yAti kAlabhairavadarzanAt ॥ 66॥
hk transliteration by Sanscriptकालभैरवभक्तानां पातकानि करोति यः ॥ स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥ ६७॥
He who commits offence against the devotees of Kālabhairava is deluded and becomes miserable. He will attain the distress of the wicked people.
english translation
kAlabhairavabhaktAnAM pAtakAni karoti yaH ॥ sa mUDho duHkhito bhUtvA punardurgatimApnuyAt ॥ 67॥
hk transliteration by Sanscriptविश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ॥ ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥ ६८ ॥
The devotees of lord Śiva, who do not show devotion for Kālabhairava, attain great sorrow and especially so at Kāśī.
english translation
vizvezvare'pi ye bhaktA no bhaktAH kAlabhairave ॥ te labhante mahAduHkhaM kAzyAM caiva vizeSataH ॥ 68 ॥
hk transliteration by Sanscriptवाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥ तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥ ६९ ॥
The man who, while staying at Vārāṇasī, neglects the worship of Bhairava acquires sins that multiply like the moon in the bright half.
english translation
vArANasyAmuSitvA yo bhairavaM na bhajennaraH ॥ tasya pApAni varddhante zuklapakSe yathA zazI ॥ 69 ॥
hk transliteration by Sanscriptकालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥ भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी॥ ७० ॥
If a person neglects the worship of Kālarāja at Kāśī on every Tuesday and Bhūtāṣṭamī day, his merit decreases like the moon in the dark half.
english translation
kAlarAjaM na yaH kAzyAM pratibhUtASTamIkujam ॥ bhajettasya kSayaM puNyaM kRSNapakSe yathA zazI॥ 70 ॥
hk transliteration by Sanscript