1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
•
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:76.8%
61
महादेव उवाच ।। त्वया मान्यो विष्णुरसौ तथा शतधृतिः स्वयम् ।। कपालम्वैधसम्वापि नीललोहित धारय ।। ६१।।
Lord Siva said:— This Viṣṇu shall be honoured by you as well as by Brahmā, O Nīlalohita, hold the skull of Brahmā as an atonement.
english translation
mahAdeva uvAca || tvayA mAnyo viSNurasau tathA zatadhRtiH svayam || kapAlamvaidhasamvApi nIlalohita dhAraya || 61||
62
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शय ।। चर त्वं सततं भिक्षां कपालव्रतमाश्रितः ।। ६२।।
Show to the world the rite of expiation for removing the sin of slaying brahmin. You beg for alms by resorting to “the rite of skull.”
brahmahatyApanodAya vrataM lokAya darzaya || cara tvaM satataM bhikSAM kapAlavratamAzritaH || 62||
63
इत्युक्त्वा पश्यतस्तस्य तेजोरूपः शिवोऽब्रवीत् ।। उत्पाद्य चैकां कन्यान्तु ब्रह्महत्याभिविश्रुताम् ।। ६३ ।।
After saying this and creating a virgin renowned as “Brahmahatyā” even as he was watching, Śiva, in the form of mass of flame, spoke thus.
ityuktvA pazyatastasya tejorUpaH zivo'bravIt || utpAdya caikAM kanyAntu brahmahatyAbhivizrutAm || 63 ||
64
यावद्वाराणसीन्दिव्याम्पुरीमेषां गमिष्यति ।। तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणम् ।। ६४ ।।
Until she goes to the divine city of Vārāṇasī you too shall follow her for a terribly long period.
yAvadvArANasIndivyAmpurImeSAM gamiSyati || tAvattvaM bhISaNe kAlamanugacchograrUpiNam || 64 ||
65
सर्वत्र ते प्रवेशोऽस्ति त्यक्त्वा वाराणसीं पुरीम् ।। वाराणसीं यदा गच्छेत्तन्मुक्तां भव तत्क्षणात् ।। ६५ ।।
You will have free access to everywhere except the city of Vārāṇasī. When she goes to Vārāṇasī you can be freed of her in a trice.
sarvatra te pravezo'sti tyaktvA vArANasIM purIm || vArANasIM yadA gacchettanmuktAM bhava tatkSaNAt || 65 ||
Chapter 8
Verses 56-60
Verses 66-70
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english