Shiva Purana
Progress:54.7%
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ॥ तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ॥ १६ ॥
“For sixteen years from birth no man will have that affliction. Similarly to the devotees of Śiva too. This word of mine is true.
english translation
SoDazAbdAvadhi nRNAM janmato na bhavecca sA ॥ tathA ca zivabhaktAnAM satyametaddhi me vacaH ॥ 16 ॥
hk transliteration by Sanscriptअथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ॥ तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ॥ १७ ॥
If Saturn were to disregard my instruction and harass men, he will undoubtedly be reduced to ashes.”
english translation
athAnAdRtya madvAkyaM kuryAtpIDAM zaniH kvacit ॥ teSAM nRNAM tadA sa syAdbhasmasAnna hi saMzayaH ॥ 17 ॥
hk transliteration by Sanscriptइति तद्भयतस्तात विकृतोपि शनैश्चरः ॥ तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ॥ १८ ॥
O dear, thus, afraid of him the excellent planet Saturn, though in aberration, does not afflict men at anytime.
english translation
iti tadbhayatastAta vikRtopi zanaizcaraH ॥ teSAM na kurute pIDAM kadAcidgrahasattamaH ॥ 18 ॥
hk transliteration by Sanscriptइति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ॥ कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ॥ १९ ॥
Thus I have narrated to you the good story of the great sage Pippalāda who bad assumed the form of a human being in the course of his divine sports. The story yields the fruit of all desires.
english translation
iti lIlAmanuSyasya pippalAdasya sanmune ॥ kathitaM sucaritrante sarvakAmaphalapradam ॥ 19 ॥
hk transliteration by Sanscriptगाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ॥ शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ॥ २० ॥
These three—Gādhi, Kauśika and the great sage Pippalāda quell the affliction of Śani on being remembered.
english translation
gAdhizca kauzikazcaiva pippalAdo mahAmuniH ॥ zanaizcarakRtAM pIDAM nAzayanti smRtAstrayaH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:54.7%
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ॥ तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ॥ १६ ॥
“For sixteen years from birth no man will have that affliction. Similarly to the devotees of Śiva too. This word of mine is true.
english translation
SoDazAbdAvadhi nRNAM janmato na bhavecca sA ॥ tathA ca zivabhaktAnAM satyametaddhi me vacaH ॥ 16 ॥
hk transliteration by Sanscriptअथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ॥ तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ॥ १७ ॥
If Saturn were to disregard my instruction and harass men, he will undoubtedly be reduced to ashes.”
english translation
athAnAdRtya madvAkyaM kuryAtpIDAM zaniH kvacit ॥ teSAM nRNAM tadA sa syAdbhasmasAnna hi saMzayaH ॥ 17 ॥
hk transliteration by Sanscriptइति तद्भयतस्तात विकृतोपि शनैश्चरः ॥ तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ॥ १८ ॥
O dear, thus, afraid of him the excellent planet Saturn, though in aberration, does not afflict men at anytime.
english translation
iti tadbhayatastAta vikRtopi zanaizcaraH ॥ teSAM na kurute pIDAM kadAcidgrahasattamaH ॥ 18 ॥
hk transliteration by Sanscriptइति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ॥ कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ॥ १९ ॥
Thus I have narrated to you the good story of the great sage Pippalāda who bad assumed the form of a human being in the course of his divine sports. The story yields the fruit of all desires.
english translation
iti lIlAmanuSyasya pippalAdasya sanmune ॥ kathitaM sucaritrante sarvakAmaphalapradam ॥ 19 ॥
hk transliteration by Sanscriptगाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ॥ शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ॥ २० ॥
These three—Gādhi, Kauśika and the great sage Pippalāda quell the affliction of Śani on being remembered.
english translation
gAdhizca kauzikazcaiva pippalAdo mahAmuniH ॥ zanaizcarakRtAM pIDAM nAzayanti smRtAstrayaH ॥ 20 ॥
hk transliteration by Sanscript