Shiva Purana
Progress:38.5%
शृण्वथो गिरिशस्याद्यावतारान् दशसंख्यकान् ॥ महाकलमुखान् भक्त्योपासनाकाण्डसेवितान् ॥ १ ॥
Now listen to the first ten incarnations of Śiva beginning with that of Mahākāla. They are resorted to with devotion and explained in Upāsanākāṇḍa.
english translation
zRNvatho girizasyAdyAvatArAn dazasaMkhyakAn ॥ mahAkalamukhAn bhaktyopAsanAkANDasevitAn ॥ 1 ॥
hk transliteration by Sanscriptतत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदस्सताम् ॥ शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा ॥ २॥
The first incarnation is that of Mahākāla, the bestower of worldly pleasures and liberation to the good. Śakti there, is Mahākālī who bestows the desired fruits on the devotees.
english translation
tatrAdyo hi mahAkAlo bhuktimuktipradassatAm ॥ zaktistatra mahAkAlI bhaktepsitaphalapradA ॥ 2॥
hk transliteration by Sanscriptतारनामा द्वितीयश्च तारा शक्तिस्तथैव सा ॥ भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ ॥ ३॥
The second incarnation is called Tāra. Śakti there, is Tārā. Both of them confer worldly pleasures and salvation on their attendants.
english translation
tAranAmA dvitIyazca tArA zaktistathaiva sA ॥ bhuktimuktipradau cobhau svasevakasukhapradau ॥ 3॥
hk transliteration by Sanscriptभुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ॥ भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम् ॥ ४ ॥
The lord of worlds called Bāla is glorified as the third incarnation. Śakti there, is Śivā that bestows pleasure on the good.
english translation
bhuvanezo hi bAlAhvastRtIyaH parikIrtitaH ॥ bhuvanezI zivA tatra bAlAhvA sukhadA satAm ॥ 4 ॥
hk transliteration by Sanscriptश्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ॥ चतुर्थो भक्त सुखदो भुक्तिमुक्तिफलप्रदः ॥ ५ ॥
Śrīvidyeśa Ṣoḍaśa is the fourth incarnation and Śrīvidyā, Śivā Ṣoḍaśī is the Śakti. They confer pleasure on the devotees and yield worldly pleasures as well as salvation.
english translation
zrIvidyezaH SoDazAhvaH zrIrvidyA SoDazI zivA ॥ caturtho bhakta sukhado bhuktimuktiphalapradaH ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:38.5%
शृण्वथो गिरिशस्याद्यावतारान् दशसंख्यकान् ॥ महाकलमुखान् भक्त्योपासनाकाण्डसेवितान् ॥ १ ॥
Now listen to the first ten incarnations of Śiva beginning with that of Mahākāla. They are resorted to with devotion and explained in Upāsanākāṇḍa.
english translation
zRNvatho girizasyAdyAvatArAn dazasaMkhyakAn ॥ mahAkalamukhAn bhaktyopAsanAkANDasevitAn ॥ 1 ॥
hk transliteration by Sanscriptतत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदस्सताम् ॥ शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा ॥ २॥
The first incarnation is that of Mahākāla, the bestower of worldly pleasures and liberation to the good. Śakti there, is Mahākālī who bestows the desired fruits on the devotees.
english translation
tatrAdyo hi mahAkAlo bhuktimuktipradassatAm ॥ zaktistatra mahAkAlI bhaktepsitaphalapradA ॥ 2॥
hk transliteration by Sanscriptतारनामा द्वितीयश्च तारा शक्तिस्तथैव सा ॥ भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ ॥ ३॥
The second incarnation is called Tāra. Śakti there, is Tārā. Both of them confer worldly pleasures and salvation on their attendants.
english translation
tAranAmA dvitIyazca tArA zaktistathaiva sA ॥ bhuktimuktipradau cobhau svasevakasukhapradau ॥ 3॥
hk transliteration by Sanscriptभुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ॥ भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम् ॥ ४ ॥
The lord of worlds called Bāla is glorified as the third incarnation. Śakti there, is Śivā that bestows pleasure on the good.
english translation
bhuvanezo hi bAlAhvastRtIyaH parikIrtitaH ॥ bhuvanezI zivA tatra bAlAhvA sukhadA satAm ॥ 4 ॥
hk transliteration by Sanscriptश्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ॥ चतुर्थो भक्त सुखदो भुक्तिमुक्तिफलप्रदः ॥ ५ ॥
Śrīvidyeśa Ṣoḍaśa is the fourth incarnation and Śrīvidyā, Śivā Ṣoḍaśī is the Śakti. They confer pleasure on the devotees and yield worldly pleasures as well as salvation.
english translation
zrIvidyezaH SoDazAhvaH zrIrvidyA SoDazI zivA ॥ caturtho bhakta sukhado bhuktimuktiphalapradaH ॥ 5 ॥
hk transliteration by Sanscript