Shiva Purana
Progress:38.2%
इदानीं ज्ञानमायातन्तवैव कृपया प्रभो॥ कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ॥ ३६॥
O lord, thanks to your grace, alone, knowledge has dawned on us. O Śiva, you alone are the creator, sustainer and annihilator, none else.
english translation
idAnIM jJAnamAyAtantavaiva kRpayA prabho॥ kartA hartA ca bhartA ca tvamevAnyo na zaMkara ॥ 36॥
hk transliteration by Sanscriptत्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ॥ निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ॥ ३७ ॥
You alone are the initiator and the withdrawer of all powers. You are lord of all, the great soul, the unchanging, the unrivalled.
english translation
tvameva sarvazaktInAM sarveSAM hi pravartakaH ॥ nivartakazca sarvezaH paramAtmAvyayo'dvayaH ॥ 37 ॥
hk transliteration by Sanscriptयक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ॥ इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ॥ ३८ ॥
In the form of Yakṣeśvara you have removed our arrogance. With sympathy and kindness we think we have been blessed by you.
english translation
yakSezvarasvarUpeNa sarveSAM no mado hRtaH ॥ ito manyAmahe tattenugraho hi kRpAlunA ॥ 38 ॥
hk transliteration by Sanscriptअथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ॥ विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ॥ ३९ ॥
Then the Yakṣanātha blessed the gods enlightened them with various instructions and vanished there itself.
english translation
atho sa yakSanAtho'nugRhya vai sakalAn surAn ॥ vibodhya vividhairvAkyaistatraivAntaradhIyata ॥ 39 ॥
hk transliteration by Sanscriptइत्थं स वर्णितः शम्भोरवतारः सुखावहः ॥ यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ॥ ४० ॥
Thus has been described the pleasant incarnation of Śiva called Yakṣeśvara that bestows pleasure, satisfaction and protection of the good.
english translation
itthaM sa varNitaH zambhoravatAraH sukhAvahaH ॥ yakSezvarAkhyassukhadassatAntuSTo'bhayaMkaraH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:38.2%
इदानीं ज्ञानमायातन्तवैव कृपया प्रभो॥ कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ॥ ३६॥
O lord, thanks to your grace, alone, knowledge has dawned on us. O Śiva, you alone are the creator, sustainer and annihilator, none else.
english translation
idAnIM jJAnamAyAtantavaiva kRpayA prabho॥ kartA hartA ca bhartA ca tvamevAnyo na zaMkara ॥ 36॥
hk transliteration by Sanscriptत्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ॥ निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ॥ ३७ ॥
You alone are the initiator and the withdrawer of all powers. You are lord of all, the great soul, the unchanging, the unrivalled.
english translation
tvameva sarvazaktInAM sarveSAM hi pravartakaH ॥ nivartakazca sarvezaH paramAtmAvyayo'dvayaH ॥ 37 ॥
hk transliteration by Sanscriptयक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ॥ इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ॥ ३८ ॥
In the form of Yakṣeśvara you have removed our arrogance. With sympathy and kindness we think we have been blessed by you.
english translation
yakSezvarasvarUpeNa sarveSAM no mado hRtaH ॥ ito manyAmahe tattenugraho hi kRpAlunA ॥ 38 ॥
hk transliteration by Sanscriptअथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ॥ विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ॥ ३९ ॥
Then the Yakṣanātha blessed the gods enlightened them with various instructions and vanished there itself.
english translation
atho sa yakSanAtho'nugRhya vai sakalAn surAn ॥ vibodhya vividhairvAkyaistatraivAntaradhIyata ॥ 39 ॥
hk transliteration by Sanscriptइत्थं स वर्णितः शम्भोरवतारः सुखावहः ॥ यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ॥ ४० ॥
Thus has been described the pleasant incarnation of Śiva called Yakṣeśvara that bestows pleasure, satisfaction and protection of the good.
english translation
itthaM sa varNitaH zambhoravatAraH sukhAvahaH ॥ yakSezvarAkhyassukhadassatAntuSTo'bhayaMkaraH ॥ 40 ॥
hk transliteration by Sanscript