Shiva Purana
Progress:21.6%
आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ॥ आसाराणां च वृद्धेन बहुकल्पैः कदापि हि ॥ ६॥
The stars of the sky and the dust of the earth And by the old man of the Asaras, by many ages, sometimes.
english translation
AkAzasya ca tArANAM reNukAnAM kSitestathA ॥ AsArANAM ca vRddhena bahukalpaiH kadApi hi ॥ 6॥
hk transliteration by Sanscriptसङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ॥ शिवावताराणां नैव सत्यं जानीहि मद्वचः ॥ ७॥
It is possible to count them in many births by the wise Know that my words are not true of the incarnations of Lord Śiva.
english translation
saGkhyA vizakyate kartuM suprAjJairbahujanmabhiH ॥ zivAvatArANAM naiva satyaM jAnIhi madvacaH ॥ 7॥
hk transliteration by Sanscriptतथापि च यथाबुद्ध्या कथयामि कथाश्रुतम्॥ चरित्रं शारभं दिव्यं परमैश्वर्य्यसूचकम् ॥ ८ ॥
Still in accordance with my intelligence I shall mention, exactly as I had heard, the divine story of the Śarabha! portending great prosperity.
english translation
tathApi ca yathAbuddhyA kathayAmi kathAzrutam॥ caritraM zArabhaM divyaM paramaizvaryyasUcakam ॥ 8 ॥
hk transliteration by Sanscriptजयश्च विजयश्चैव भवद्भिः शापितौ यदा ॥ तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने ॥ ९ ॥
O sage, when Jaya and Vijaya were cursed by you, they became the sons of Diti and Kaśyapa.
english translation
jayazca vijayazcaiva bhavadbhiH zApitau yadA ॥ tadA ditisutau dvau tAvabhUtAM kazyapAnmune ॥ 9 ॥
hk transliteration by Sanscriptहिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ॥ देवर्षिपार्षदौ जातौ तौ द्वावपि दितेस्सुतौ ॥ १० ॥
Those, two attendants; the celestial sages were born as Diti’s sons. The elder was Hiraṇyakaśipu and the younger was Hiraṇyākṣa the very powerful.
english translation
hiraNyakazipuzcAdyo hiraNyAkSo'nujo balI ॥ devarSipArSadau jAtau tau dvAvapi ditessutau ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:21.6%
आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ॥ आसाराणां च वृद्धेन बहुकल्पैः कदापि हि ॥ ६॥
The stars of the sky and the dust of the earth And by the old man of the Asaras, by many ages, sometimes.
english translation
AkAzasya ca tArANAM reNukAnAM kSitestathA ॥ AsArANAM ca vRddhena bahukalpaiH kadApi hi ॥ 6॥
hk transliteration by Sanscriptसङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ॥ शिवावताराणां नैव सत्यं जानीहि मद्वचः ॥ ७॥
It is possible to count them in many births by the wise Know that my words are not true of the incarnations of Lord Śiva.
english translation
saGkhyA vizakyate kartuM suprAjJairbahujanmabhiH ॥ zivAvatArANAM naiva satyaM jAnIhi madvacaH ॥ 7॥
hk transliteration by Sanscriptतथापि च यथाबुद्ध्या कथयामि कथाश्रुतम्॥ चरित्रं शारभं दिव्यं परमैश्वर्य्यसूचकम् ॥ ८ ॥
Still in accordance with my intelligence I shall mention, exactly as I had heard, the divine story of the Śarabha! portending great prosperity.
english translation
tathApi ca yathAbuddhyA kathayAmi kathAzrutam॥ caritraM zArabhaM divyaM paramaizvaryyasUcakam ॥ 8 ॥
hk transliteration by Sanscriptजयश्च विजयश्चैव भवद्भिः शापितौ यदा ॥ तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने ॥ ९ ॥
O sage, when Jaya and Vijaya were cursed by you, they became the sons of Diti and Kaśyapa.
english translation
jayazca vijayazcaiva bhavadbhiH zApitau yadA ॥ tadA ditisutau dvau tAvabhUtAM kazyapAnmune ॥ 9 ॥
hk transliteration by Sanscriptहिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ॥ देवर्षिपार्षदौ जातौ तौ द्वावपि दितेस्सुतौ ॥ १० ॥
Those, two attendants; the celestial sages were born as Diti’s sons. The elder was Hiraṇyakaśipu and the younger was Hiraṇyākṣa the very powerful.
english translation
hiraNyakazipuzcAdyo hiraNyAkSo'nujo balI ॥ devarSipArSadau jAtau tau dvAvapi ditessutau ॥ 10 ॥
hk transliteration by Sanscript