Shiva Purana

Progress:84.1%

अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ।। निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ।।२६।।

sanskrit

O sage, on realising that Pārvatī was quite dejected, Menā, the beloved of the mountain, permitted her to perform penance.

english translation

atha tAM dukhitAM jJAtvA menA zailapriyA zivAm || nidezaM sA dadau tasyAH pArvatyAstapase mune ||26||

hk transliteration

मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ।। ततः स्वांते सुखं लेभे पार्वती स्मृतशंकरा।।२७।।

sanskrit

O excellent sage, on getting permission from her mother, Pārvatī remembered Śiva and felt happy.

english translation

mAturAjJAM ca saMprApya suvratA munisattama || tataH svAMte sukhaM lebhe pArvatI smRtazaMkarA||27||

hk transliteration

मातरं पितरं साथ प्रणिपत्य मुदा शिवा ।। सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता।।२८।।

sanskrit

Bowing to her parents with joy, Pārvatī remembered Śiva and set out for performing penance along with her maids.

english translation

mAtaraM pitaraM sAtha praNipatya mudA zivA || sakhIbhyAM ca zivaM smRtvA tapastaptuM samudgatA||28||

hk transliteration

हित्वा मतान्यनेकानि वस्त्राणि विविधानि च।। वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम् ।।२९।।

sanskrit

Discarding all the fine clothes of her taste, she wore tree-barks and the fine girdle of Muñja grass.

english translation

hitvA matAnyanekAni vastrANi vividhAni ca|| valkalAni dhRtAnyAzu mauMjIM baddhvA tu zobhanAm ||29||

hk transliteration

हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ।। जगाम तपसे तत्र गंगावतरणं प्रति।।2.3.22.३०।।

sanskrit

She eschewed necklace and wore the pure deer skin. She arrived at Gaṅgāvataraṇa for performing penance.

english translation

hitvA hAraM tathA carmma mRgasya paramaM dhRtam || jagAma tapase tatra gaMgAvataraNaM prati||2.3.22.30||

hk transliteration