Progress:43.5%

हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ।। जगाम तपसे तत्र गंगावतरणं प्रति।।2.3.22.३०।।

She eschewed necklace and wore the pure deer skin. She arrived at Gaṅgāvataraṇa for performing penance.

english translation

hitvA hAraM tathA carmma mRgasya paramaM dhRtam || jagAma tapase tatra gaMgAvataraNaM prati||2.3.22.30||

hk transliteration by Sanscript