Shiva Purana
Progress:68.9%
31
जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ॥ तन्निवृत्यर्थमेवात्र शक्तित्वं सार्वकालिकम् ॥ ३१ ॥
There is weakness in the power of Cit in the individual soul. It is to exclude it that the conception of Śakti is ever present.
english translation
jIvAzritAyAzcicchakterdaurbalyaM vidyate sadA ॥ tannivRtyarthamevAtra zaktitvaM sArvakAlikam ॥ 31 ॥
32
बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ॥ लोके वेदे च ससतं वामदेव महामुने ॥ ३२ ॥
O sage, people say in the world: he is strong, he is powerful and in the Vedas too there is a similar expression.
balavAJchaktimAMzceti vyavahAraH pradRzyate ॥ loke vede ca sasataM vAmadeva mahAmune ॥ 32 ॥
33
एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ॥ शिवशक्त्योस्तु संयोगादानंदस्सततोदितः ॥ ३३ ॥
Thus the Śivatva and Śaktitva is present in the great Ātman. The bliss from the union of Śiva and Śakti is ever rising.
evaM zivatvaM zaktitvaM paramAtmani darzitam ॥ zivazaktyostu saMyogAdAnaMdassatatoditaH ॥ 33 ॥
34
अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ॥ शिवे मनस्समाधाय प्राप्ताश्शिवमनामयम् ॥ ३४ ॥
Hence, O sage, sinless ascetics aiming at bliss fix their minds in Śiva and attain untainted auspiciousness.
ato mune tamuddizya munayaH kSINakalmaSAH ॥ zive manassamAdhAya prAptAzzivamanAmayam ॥ 34 ॥
35
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ॥ गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ॥ ३५ ॥
The word Brahman in the Upaniṣads signifies Ātman collectively. It can be traced to the root Bṛh to increase or grow.
sarvAtmatvaM tayorevaM brahmetyupaniSatsu ca ॥ gIyate brahmazabdena bRMhidhAtvarthagocaram ॥ 35 ॥
Chapter 16
Verses 26-30
Verses 36-40
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english