Shiva Purana
बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ॥ लोके वेदे च ससतं वामदेव महामुने ॥ ३२ ॥
O sage, people say in the world: he is strong, he is powerful and in the Vedas too there is a similar expression.
english translation
balavAJchaktimAMzceti vyavahAraH pradRzyate ॥ loke vede ca sasataM vAmadeva mahAmune ॥ 32 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ॥ लोके वेदे च ससतं वामदेव महामुने ॥ ३२ ॥
O sage, people say in the world: he is strong, he is powerful and in the Vedas too there is a similar expression.
english translation
balavAJchaktimAMzceti vyavahAraH pradRzyate ॥ loke vede ca sasataM vAmadeva mahAmune ॥ 32 ॥
hk transliteration by Sanscript