Shiva Purana
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ॥ गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ॥ ३५ ॥
The word Brahman in the Upaniṣads signifies Ātman collectively. It can be traced to the root Bṛh to increase or grow.
english translation
sarvAtmatvaM tayorevaM brahmetyupaniSatsu ca ॥ gIyate brahmazabdena bRMhidhAtvarthagocaram ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ॥ गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ॥ ३५ ॥
The word Brahman in the Upaniṣads signifies Ātman collectively. It can be traced to the root Bṛh to increase or grow.
english translation
sarvAtmatvaM tayorevaM brahmetyupaniSatsu ca ॥ gIyate brahmazabdena bRMhidhAtvarthagocaram ॥ 35 ॥
hk transliteration by Sanscript