Rig Veda

Progress:81.0%

प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् । पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥ प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् । पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥

sanskrit

Your exhilarating streams are let loose when you pass purified through the woollen fleece; Pavamāna you flow to the supporting (milk) of the kine, as soon as genitive rated you fill the sun with your radiance.

english translation

pra te॒ dhArA॒ madhu॑matIrasRgra॒nvArA॒nyatpU॒to a॒tyeSyavyA॑n | pava॑mAna॒ pava॑se॒ dhAma॒ gonAM॑ jajJA॒naH sUrya॑mapinvo a॒rkaiH || pra te dhArA madhumatIrasRgranvArAnyatpUto atyeSyavyAn | pavamAna pavase dhAma gonAM jajJAnaH sUryamapinvo arkaiH ||

hk transliteration by Sanscript

कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभि॑: कवी॒नाम् ॥ कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥

sanskrit

(The Soma) cries repeatedly upon the path of the sacrifice; you shine (being) the abode of immortality; possessing exhilaration you flow for Indra, sending forth your voice with the praises of the sages.

english translation

kani॑krada॒danu॒ panthA॑mR॒tasya॑ zu॒kro vi bhA॑sya॒mRta॑sya॒ dhAma॑ | sa indrA॑ya pavase matsa॒ravA॑nhinvA॒no vAcaM॑ ma॒tibhi॑: kavI॒nAm || kanikradadanu panthAmRtasya zukro vi bhAsyamRtasya dhAma | sa indrAya pavase matsaravAnhinvAno vAcaM matibhiH kavInAm ||

hk transliteration by Sanscript

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धारा॒: कर्म॑णा दे॒ववी॑तौ । एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥ दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ । एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥

sanskrit

Soma, who are celestial, well-winged, you look down from heaven, pouring forth your streams by the pious rite at the sacrifice; Indu, enter into the pitcher the receptacle of the Soma; crying aloud approach the sun's rays.

english translation

di॒vyaH su॑pa॒rNo'va॑ cakSi soma॒ pinva॒ndhArA॒: karma॑NA de॒vavI॑tau | endo॑ viza ka॒lazaM॑ soma॒dhAnaM॒ kranda॑nnihi॒ sUrya॒syopa॑ ra॒zmim || divyaH suparNo'va cakSi soma pinvandhArAH karmaNA devavItau | endo viza kalazaM somadhAnaM krandannihi sUryasyopa razmim ||

hk transliteration by Sanscript

ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑ॠ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् । गावो॑ यन्ति॒ गोप॑तिं पृ॒च्छमा॑ना॒: सोमं॑ यन्ति म॒तयो॑ वावशा॒नाः ॥ तिस्रो वाच ईरयति प्र वह्निॠतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥

sanskrit

The bearer (of the oblation) utters the three praises, the thought of Brahma that sustains the sacrifice; the kine come to the cowherd asking (to be milked), the praisers proceed to the Soma with eagerness.

english translation

ti॒sro vAca॑ Irayati॒ pra vahni॑RR॒tasya॑ dhI॒tiM brahma॑No manI॒SAm | gAvo॑ yanti॒ gopa॑tiM pR॒cchamA॑nA॒: somaM॑ yanti ma॒tayo॑ vAvazA॒nAH || tisro vAca Irayati pra vahniRRtasya dhItiM brahmaNo manISAm | gAvo yanti gopatiM pRcchamAnAH somaM yanti matayo vAvazAnAH ||

hk transliteration by Sanscript

सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभि॑: पृ॒च्छमा॑नाः । सोम॑: सु॒तः पू॑यते अ॒ज्यमा॑न॒: सोमे॑ अ॒र्कास्त्रि॒ष्टुभ॒: सं न॑वन्ते ॥ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥

sanskrit

The kine (are) longing for the Soma; wise men (are) inquiring for him with praises; Soma being effused is purified blended (with milk), our adorations in the triṣṭubh metre are united in the Soma.

english translation

somaM॒ gAvo॑ dhe॒navo॑ vAvazA॒nAH somaM॒ viprA॑ ma॒tibhi॑: pR॒cchamA॑nAH | soma॑: su॒taH pU॑yate a॒jyamA॑na॒: some॑ a॒rkAstri॒STubha॒: saM na॑vante || somaM gAvo dhenavo vAvazAnAH somaM viprA matibhiH pRcchamAnAH | somaH sutaH pUyate ajyamAnaH some arkAstriSTubhaH saM navante ||

hk transliteration by Sanscript