Rig Veda

Progress:81.1%

कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभि॑: कवी॒नाम् ॥ कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥

sanskrit

(The Soma) cries repeatedly upon the path of the sacrifice; you shine (being) the abode of immortality; possessing exhilaration you flow for Indra, sending forth your voice with the praises of the sages.

english translation

kani॑krada॒danu॒ panthA॑mR॒tasya॑ zu॒kro vi bhA॑sya॒mRta॑sya॒ dhAma॑ | sa indrA॑ya pavase matsa॒ravA॑nhinvA॒no vAcaM॑ ma॒tibhi॑: kavI॒nAm || kanikradadanu panthAmRtasya zukro vi bhAsyamRtasya dhAma | sa indrAya pavase matsaravAnhinvAno vAcaM matibhiH kavInAm ||

hk transliteration by Sanscript