Rig Veda

Progress:77.5%

स्वा॒यु॒धः सो॒तृभि॑: पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ । अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥ स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम । अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥

sanskrit

Well-armed, purified by those who express you, send your concealed desirable form (into the pitchers); like a horse bring us food in our desire for food; divine Soma, bring us life, bring us cattle.

english translation

svA॒yu॒dhaH so॒tRbhi॑: pU॒yamA॑no॒'bhya॑rSa॒ guhyaM॒ cAru॒ nAma॑ | a॒bhi vAjaM॒ sapti॑riva zrava॒syAbhi vA॒yuma॒bhi gA de॑va soma || svAyudhaH sotRbhiH pUyamAno'bhyarSa guhyaM cAru nAma | abhi vAjaM saptiriva zravasyAbhi vAyumabhi gA deva soma ||

hk transliteration

शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ । क॒विर्गी॒र्भिः काव्ये॑ना क॒विः सन्त्सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥ शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥

sanskrit

They cleanse the charming infant (Soma) at his birth; the Maruts decorate the bearer (of boons) with their troop; bring wise with songs, wise with wisdom, Soma passes clamorous through the filter.

english translation

zizuM॑ jajJA॒naM ha॑rya॒taM mR॑janti zu॒mbhanti॒ vahniM॑ ma॒ruto॑ ga॒Nena॑ | ka॒virgI॒rbhiH kAvye॑nA ka॒viH santsoma॑: pa॒vitra॒matye॑ti॒ rebha॑n || zizuM jajJAnaM haryataM mRjanti zumbhanti vahniM maruto gaNena | kavirgIrbhiH kAvyenA kaviH santsomaH pavitramatyeti rebhan ||

hk transliteration

ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् । तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥ ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥

sanskrit

Thinking as a ṛṣi, acting as a ṛṣi, gaining heaven, praised by thousands, the guide of the wise, the mighty Soma desiring to attain the third region (heaven), being praised adds lustre to the illustrious (Indra).

english translation

RSi॑manA॒ ya R॑Si॒kRtsva॒rSAH sa॒hasra॑NIthaH pada॒vIH ka॑vI॒nAm | tR॒tIyaM॒ dhAma॑ mahi॒SaH siSA॑sa॒ntsomo॑ vi॒rAja॒manu॑ rAjati॒ STup || RSimanA ya RSikRtsvarSAH sahasraNIthaH padavIH kavInAm | tRtIyaM dhAma mahiSaH siSAsantsomo virAjamanu rAjati STup ||

hk transliteration

च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् । अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥

sanskrit

Seated on the ladles, praiseworthy, competent, supporting, acquiring cattle, flowing, bearing arms, attending upon the firmament, the sender of the waters, the mighty (Soma) attends the fourth sphere.

english translation

ca॒mU॒Sacchye॒naH za॑ku॒no vi॒bhRtvA॑ govi॒ndurdra॒psa Ayu॑dhAni॒ bibhra॑t | a॒pAmU॒rmiM saca॑mAnaH samu॒draM tu॒rIyaM॒ dhAma॑ mahi॒So vi॑vakti || camUSacchyenaH zakuno vibhRtvA govindurdrapsa AyudhAni bibhrat | apAmUrmiM sacamAnaH samudraM turIyaM dhAma mahiSo vivakti ||

hk transliteration

मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नाम् । वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥ मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् । वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥

sanskrit

Cleaning his person n like a richly-decorated man, flowing to acquire riches like a rapid (horse), rushing to the receptacle like a bull to the herd, (Soma) crying repeatedly enters the planks.

english translation

maryo॒ na zu॒bhrasta॒nvaM॑ mRjA॒no'tyo॒ na sRtvA॑ sa॒naye॒ dhanA॑nAm | vRSe॑va yU॒thA pari॒ koza॒marSa॒nkani॑kradacca॒mvo॒3॒॑rA vi॑veza || maryo na zubhrastanvaM mRjAno'tyo na sRtvA sanaye dhanAnAm | vRSeva yUthA pari kozamarSankanikradaccamvorA viveza ||

hk transliteration