Rig Veda

Progress:77.8%

च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् । अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥

sanskrit

Seated on the ladles, praiseworthy, competent, supporting, acquiring cattle, flowing, bearing arms, attending upon the firmament, the sender of the waters, the mighty (Soma) attends the fourth sphere.

english translation

ca॒mU॒Sacchye॒naH za॑ku॒no vi॒bhRtvA॑ govi॒ndurdra॒psa Ayu॑dhAni॒ bibhra॑t | a॒pAmU॒rmiM saca॑mAnaH samu॒draM tu॒rIyaM॒ dhAma॑ mahi॒So vi॑vakti || camUSacchyenaH zakuno vibhRtvA govindurdrapsa AyudhAni bibhrat | apAmUrmiM sacamAnaH samudraM turIyaM dhAma mahiSo vivakti ||

hk transliteration