Rig Veda

Progress:76.2%

प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ । भ॒द्रान्कृ॒ण्वन्नि॑न्द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥ प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥

sanskrit

The leader of the host, a hero, advances in front of the chariots intent on seizing the cattle (of the enemy); his army exults; making their oblations to Indra prosperous for the friendly (worshippers), Soma assumes the hastily made robes (of curds and milk).

english translation

pra se॑nA॒nIH zUro॒ agre॒ rathA॑nAM ga॒vyanne॑ti॒ harSa॑te asya॒ senA॑ | bha॒drAnkR॒Nvanni॑ndraha॒vAntsakhi॑bhya॒ A somo॒ vastrA॑ rabha॒sAni॑ datte || pra senAnIH zUro agre rathAnAM gavyanneti harSate asya senA | bhadrAnkRNvannindrahavAntsakhibhya A somo vastrA rabhasAni datte ||

hk transliteration

सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो॑भिः । आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥ समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः । आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ ॥

sanskrit

The priests express his green-tinted (juice); he mounts the chariot unyoked by the horse-driving salutations; the wise Soma the friend of Indra goes to meet the worshipper.

english translation

sama॑sya॒ hariM॒ hara॑yo mRjantyazvaha॒yairani॑zitaM॒ namo॑bhiH | A ti॑SThati॒ ratha॒mindra॑sya॒ sakhA॑ vi॒dvA~ e॑nA suma॒tiM yA॒tyaccha॑ || samasya hariM harayo mRjantyazvahayairanizitaM namobhiH | A tiSThati rathamindrasya sakhA vidvA~ enA sumatiM yAtyaccha ||

hk transliteration

स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इन्द्र॒पान॑: । कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥ स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥

sanskrit

Divine Soma, who are the beverage of Indra, flow at our sacrifice for (his) abundant food; sending water, causing rain to fall upon heaven and upon this earth, (come) from the wide (firmament, and) being purified bestow upon us wealth.

english translation

sa no॑ deva de॒vatA॑te pavasva ma॒he so॑ma॒ psara॑sa indra॒pAna॑: | kR॒Nvanna॒po va॒rSaya॒ndyAmu॒temAmu॒rorA no॑ varivasyA punA॒naH || sa no deva devatAte pavasva mahe soma psarasa indrapAnaH | kRNvannapo varSayandyAmutemAmurorA no varivasyA punAnaH ||

hk transliteration

अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते । तदु॑शन्ति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥ अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥

sanskrit

Flow for our immunity from defeat and slaughter, flow for our welfare, for the great sacrifice for all the gods; all these my friends desire this; this I desire, O Soma Pavamāna.

english translation

ajI॑ta॒ye'ha॑taye pavasva sva॒staye॑ sa॒rvatA॑taye bRha॒te | tadu॑zanti॒ vizva॑ i॒me sakhA॑ya॒stada॒haM va॑zmi pavamAna soma || ajItaye'hataye pavasva svastaye sarvatAtaye bRhate | taduzanti vizva ime sakhAyastadahaM vazmi pavamAna soma ||

hk transliteration

सोम॑: पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः । ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णो॑: ॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥

sanskrit

The Soma flows, the genitive rator of praises, the genitive rator of heaven, the genitive rator of the earth, the genitive rator of Agni, the genitive rator of the sun, the genitive rator of Indra, and the genitive rator of Viṣṇu.

english translation

soma॑: pavate jani॒tA ma॑tI॒nAM ja॑ni॒tA di॒vo ja॑ni॒tA pR॑thi॒vyAH | ja॒ni॒tAgnerja॑ni॒tA sUrya॑sya jani॒tendra॑sya jani॒tota viSNo॑: || somaH pavate janitA matInAM janitA divo janitA pRthivyAH | janitAgnerjanitA sUryasya janitendrasya janitota viSNoH ||

hk transliteration