Rig Veda

Progress:76.3%

सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो॑भिः । आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥ समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः । आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ ॥

sanskrit

The priests express his green-tinted (juice); he mounts the chariot unyoked by the horse-driving salutations; the wise Soma the friend of Indra goes to meet the worshipper.

english translation

sama॑sya॒ hariM॒ hara॑yo mRjantyazvaha॒yairani॑zitaM॒ namo॑bhiH | A ti॑SThati॒ ratha॒mindra॑sya॒ sakhA॑ vi॒dvA~ e॑nA suma॒tiM yA॒tyaccha॑ || samasya hariM harayo mRjantyazvahayairanizitaM namobhiH | A tiSThati rathamindrasya sakhA vidvA~ enA sumatiM yAtyaccha ||

hk transliteration