Rig Veda

Progress:77.1%

त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: । व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥ त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥

sanskrit

Soma Pavamāna, by you our ancient and wise progenitors performed their religious rites; harming the foes (yourself) unharmed slay the rākṣasas and be liberal in enriching us with male offspring and horses.

english translation

tvayA॒ hi na॑: pi॒tara॑: soma॒ pUrve॒ karmA॑Ni ca॒kruH pa॑vamAna॒ dhIrA॑: | va॒nvannavA॑taH pari॒dhI~rapo॑rNu vI॒rebhi॒razvai॑rma॒ghavA॑ bhavA naH || tvayA hi naH pitaraH soma pUrve karmANi cakruH pavamAna dhIrAH | vanvannavAtaH paridhI~raporNu vIrebhirazvairmaghavA bhavA naH ||

hk transliteration

यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् । ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥ यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् । एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥

sanskrit

As you did flow to Manu possessing food, slaying enemies, acquiring wealth, having oblations, so now flow bringing us riches; abide you in Indra; make manifest (your) weapons.

english translation

yathApa॑vathA॒ mana॑ve vayo॒dhA a॑mitra॒hA va॑rivo॒viddha॒viSmA॑n | e॒vA pa॑vasva॒ dravi॑NaM॒ dadhA॑na॒ indre॒ saM ti॑STha ja॒nayAyu॑dhAni || yathApavathA manave vayodhA amitrahA varivoviddhaviSmAn | evA pavasva draviNaM dadhAna indre saM tiSTha janayAyudhAni ||

hk transliteration

पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ । अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पान॑: ॥ पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये । अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥

sanskrit

Soma who have exhilarating juice, who are connected with the sacrifice, clothed with water flow upon the elevated fleece; alight upon the water-holding pitchers, you who are most exhilarating, intoxicating, the especial beverage of Indra.

english translation

pava॑sva soma॒ madhu॑mA~ R॒tAvA॒po vasA॑no॒ adhi॒ sAno॒ avye॑ | ava॒ droNA॑ni ghR॒tavA॑nti sIda ma॒dinta॑mo matsa॒ra i॑ndra॒pAna॑: || pavasva soma madhumA~ RtAvApo vasAno adhi sAno avye | ava droNAni ghRtavAnti sIda madintamo matsara indrapAnaH ||

hk transliteration

वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ । सं सिन्धु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयु॑: ॥ वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ । सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥

sanskrit

(Soma), who flows in a hundred streams, pour rain from the firmament, you who are the giver of hundredfold (wealth), the bestower of food at the banquet of the gods; desirous of (the mixture) combine with the waters in the pitchers and with the curds and milk, prolonging our life.

english translation

vR॒STiM di॒vaH za॒tadhA॑raH pavasva sahasra॒sA vA॑ja॒yurde॒vavI॑tau | saM sindhu॑bhiH ka॒laze॑ vAvazA॒naH samu॒sriyA॑bhiH prati॒ranna॒ Ayu॑: || vRSTiM divaH zatadhAraH pavasva sahasrasA vAjayurdevavItau | saM sindhubhiH kalaze vAvazAnaH samusriyAbhiH pratiranna AyuH ||

hk transliteration

ए॒ष स्य सोमो॑ म॒तिभि॑: पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः । पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥ एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः । पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥

sanskrit

This Soma (is) purified with praises, like a strong horse he overthrows (his) foes; (he is purified) like the strong milk milked from the cow, (flocked to by all) like a broad road, (and guided by the praisers) like a well-trained horse of burden.

english translation

e॒Sa sya somo॑ ma॒tibhi॑: punA॒no'tyo॒ na vA॒jI tara॒tIdarA॑tIH | payo॒ na du॒gdhamadi॑teriSi॒ramu॒rvi॑va gA॒tuH su॒yamo॒ na voLhA॑ || eSa sya somo matibhiH punAno'tyo na vAjI taratIdarAtIH | payo na dugdhamaditeriSiramurviva gAtuH suyamo na voLhA ||

hk transliteration