Rig Veda

Progress:71.0%

प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभि॑: पुना॒नो अ॒भि वाज॑मर्ष । अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥

sanskrit

Flow fast (Soma), sit down on the receptacle, purified by the priests hasten (showing) food (to the sacrificer); cleansing you like a strong horse, they guide you with (their fingers for) reins to the sacred grass.

english translation

pra tu dra॑va॒ pari॒ kozaM॒ ni SI॑da॒ nRbhi॑: punA॒no a॒bhi vAja॑marSa | azvaM॒ na tvA॑ vA॒jinaM॑ ma॒rjaya॒nto'cchA॑ ba॒rhI ra॑za॒nAbhi॑rnayanti || pra tu drava pari kozaM ni SIda nRbhiH punAno abhi vAjamarSa | azvaM na tvA vAjinaM marjayanto'cchA barhI razanAbhirnayanti ||

hk transliteration

स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः । पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्ट॒म्भो दि॒वो ध॒रुण॑: पृथि॒व्याः ॥ स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥

sanskrit

The divine, Indu well-armed flows forth, the destroyer of rākṣasas, averting calamity, the protector of the gods, the progenitor, the powerful one, the prop of heaven, the support of the earth.

english translation

svA॒yu॒dhaH pa॑vate de॒va indu॑razasti॒hA vR॒janaM॒ rakSa॑mANaH | pi॒tA de॒vAnAM॑ jani॒tA su॒dakSo॑ viSTa॒mbho di॒vo dha॒ruNa॑: pRthi॒vyAH || svAyudhaH pavate deva indurazastihA vRjanaM rakSamANaH | pitA devAnAM janitA sudakSo viSTambho divo dharuNaH pRthivyAH ||

hk transliteration

ऋषि॒र्विप्र॑: पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न । स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोना॑म् ॥ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥

sanskrit

The ṛṣi, the sage, the foremost of men, the far-shining intelligent Uṣanas-- he verily by his poetic gift discovered the secret milk of those cows which was hidden and concealed.

english translation

RSi॒rvipra॑: purae॒tA janA॑nAmR॒bhurdhIra॑ u॒zanA॒ kAvye॑na | sa ci॑dviveda॒ nihi॑taM॒ yadA॑sAmapI॒cyaM1॒॑ guhyaM॒ nAma॒ gonA॑m || RSirvipraH puraetA janAnAmRbhurdhIra uzanA kAvyena | sa cidviveda nihitaM yadAsAmapIcyaM guhyaM nAma gonAm ||

hk transliteration

ए॒ष स्य ते॒ मधु॑माँ इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः । स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥ एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥

sanskrit

For you, Indra, the showerer, this sweet-flavoured Soma the showerer has been poured into the filter; the giver of thousand-fold wealth, the giver of hundred-fold wealth, the giver of abundant wealth, the powerful is present at the eternal sacrifice.

english translation

e॒Sa sya te॒ madhu॑mA~ indra॒ somo॒ vRSA॒ vRSNe॒ pari॑ pa॒vitre॑ akSAH | sa॒ha॒sra॒sAH za॑ta॒sA bhU॑ri॒dAvA॑ zazvatta॒maM ba॒rhirA vA॒jya॑sthAt || eSa sya te madhumA~ indra somo vRSA vRSNe pari pavitre akSAH | sahasrasAH zatasA bhUridAvA zazvattamaM barhirA vAjyasthAt ||

hk transliteration

ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि । प॒वित्रे॑भि॒: पव॑माना असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्या॑: ॥ एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥

sanskrit

These Soma-juices, (going towards) the thousand viands produced by the kine, purified, by the filters, are let loose for ample food and ambrosia, desiring food like horses victorious over a host.

english translation

e॒te somA॑ a॒bhi ga॒vyA sa॒hasrA॑ ma॒he vAjA॑yA॒mRtA॑ya॒ zravAM॑si | pa॒vitre॑bhi॒: pava॑mAnA asRgraJchrava॒syavo॒ na pR॑ta॒nAjo॒ atyA॑: || ete somA abhi gavyA sahasrA mahe vAjAyAmRtAya zravAMsi | pavitrebhiH pavamAnA asRgraJchravasyavo na pRtanAjo atyAH ||

hk transliteration