Rig Veda

Progress:71.0%

प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभि॑: पुना॒नो अ॒भि वाज॑मर्ष । अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥

sanskrit

Flow fast (Soma), sit down on the receptacle, purified by the priests hasten (showing) food (to the sacrificer); cleansing you like a strong horse, they guide you with (their fingers for) reins to the sacred grass.

english translation

pra tu dra॑va॒ pari॒ kozaM॒ ni SI॑da॒ nRbhi॑: punA॒no a॒bhi vAja॑marSa | azvaM॒ na tvA॑ vA॒jinaM॑ ma॒rjaya॒nto'cchA॑ ba॒rhI ra॑za॒nAbhi॑rnayanti || pra tu drava pari kozaM ni SIda nRbhiH punAno abhi vAjamarSa | azvaM na tvA vAjinaM marjayanto'cchA barhI razanAbhirnayanti ||

hk transliteration