Rig Veda

Progress:71.2%

ऋषि॒र्विप्र॑: पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न । स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोना॑म् ॥ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥

sanskrit

The ṛṣi, the sage, the foremost of men, the far-shining intelligent Uṣanas-- he verily by his poetic gift discovered the secret milk of those cows which was hidden and concealed.

english translation

RSi॒rvipra॑: purae॒tA janA॑nAmR॒bhurdhIra॑ u॒zanA॒ kAvye॑na | sa ci॑dviveda॒ nihi॑taM॒ yadA॑sAmapI॒cyaM1॒॑ guhyaM॒ nAma॒ gonA॑m || RSirvipraH puraetA janAnAmRbhurdhIra uzanA kAvyena | sa cidviveda nihitaM yadAsAmapIcyaM guhyaM nAma gonAm ||

hk transliteration