Rig Veda

Progress:69.5%

स सूर्य॑स्य र॒श्मिभि॒: परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे । नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसी॒: पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥ स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे । नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥

sanskrit

He invests himself with the rays of the sun stretching out the triple thread in the way he knows; guiding the recent adorations of the truthful (worshipper), the protection of women passes to the consecrated (vessel).

english translation

sa sUrya॑sya ra॒zmibhi॒: pari॑ vyata॒ tantuM॑ tanvA॒nastri॒vRtaM॒ yathA॑ vi॒de | naya॑nnR॒tasya॑ pra॒ziSo॒ navI॑yasI॒: pati॒rjanI॑nA॒mupa॑ yAti niSkR॒tam || sa sUryasya razmibhiH pari vyata tantuM tanvAnastrivRtaM yathA vide | nayannRtasya praziSo navIyasIH patirjanInAmupa yAti niSkRtam ||

hk transliteration by Sanscript