Progress:69.6%

राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒: कनि॑क्रदत् । स॒हस्र॑धार॒: परि॑ षिच्यते॒ हरि॑: पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥ राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् । सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥

The sovereign of rivers flows pure, the lord of heaven goes with a shout by the paths of the sacrifice; the thousand-streamed green-tinted (Soma) is poured out, uttering a sound while being filtered, the bringer of wealth.

english translation

rAjA॒ sindhU॑nAM pavate॒ pati॑rdi॒va R॒tasya॑ yAti pa॒thibhi॒: kani॑kradat | sa॒hasra॑dhAra॒: pari॑ Sicyate॒ hari॑: punA॒no vAcaM॑ ja॒naya॒nnupA॑vasuH || rAjA sindhUnAM pavate patirdiva Rtasya yAti pathibhiH kanikradat | sahasradhAraH pari Sicyate hariH punAno vAcaM janayannupAvasuH ||

hk transliteration by Sanscript