Rig Veda

Progress:68.5%

अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् । अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥ अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥

sanskrit

(It is) he (who), when purified, illumines the dawn; he the maker of the world is (prosperous) for the rivers; this Soma, having milked the thrice seven (cows) of their curds and milk, exhilarating, flows plural asantly to (go to) the heart.

english translation

a॒yaM pu॑nA॒na u॒Saso॒ vi ro॑cayada॒yaM sindhu॑bhyo abhavadu loka॒kRt | a॒yaM triH sa॒pta du॑duhA॒na A॒ziraM॒ somo॑ hR॒de pa॑vate॒ cAru॑ matsa॒raH || ayaM punAna uSaso vi rocayadayaM sindhubhyo abhavadu lokakRt | ayaM triH sapta duduhAna AziraM somo hRde pavate cAru matsaraH ||

hk transliteration by Sanscript

पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ । सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥ पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥

sanskrit

Flow, Soma, to the heavenly abodes; let forth, O Indu, (proceed) to the pitcher, to the filter; alighting upon Indra's belly with a noise, guided by the priests, make the sun ascend the sky.

english translation

pava॑sva soma di॒vyeSu॒ dhAma॑su sRjA॒na i॑ndo ka॒laze॑ pa॒vitra॒ A | sIda॒nnindra॑sya ja॒Thare॒ kani॑krada॒nnRbhi॑rya॒taH sUrya॒mAro॑hayo di॒vi || pavasva soma divyeSu dhAmasu sRjAna indo kalaze pavitra A | sIdannindrasya jaThare kanikradannRbhiryataH sUryamArohayo divi ||

hk transliteration by Sanscript

अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् । त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥ अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् । त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥

sanskrit

Effused with the stones, you flow, Indu, into the filter entering the belly of Indra; Soma, the contemplator, you do look upon man (with affection); you did open the cloud for the aṅgirasas.

english translation

adri॑bhiH su॒taH pa॑vase pa॒vitra॒ A~ inda॒vindra॑sya ja॒Thare॑SvAvi॒zan | tvaM nR॒cakSA॑ abhavo vicakSaNa॒ soma॑ go॒tramaGgi॑robhyo'vRNo॒rapa॑ || adribhiH sutaH pavase pavitra A~ indavindrasya jaThareSvAvizan | tvaM nRcakSA abhavo vicakSaNa soma gotramaGgirobhyo'vRNorapa ||

hk transliteration by Sanscript

त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यव॑: । त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभि॒: परि॑ष्कृतम् ॥ त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः । त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥

sanskrit

The pious worshippers desirous of preservation have glorified you, Soma, when being purified; the hawk brought you from heaven, Indu, adorned with all praises.

english translation

tvAM so॑ma॒ pava॑mAnaM svA॒dhyo'nu॒ viprA॑so amadannava॒syava॑: | tvAM su॑pa॒rNa Abha॑raddi॒vasparIndo॒ vizvA॑bhirma॒tibhi॒: pari॑SkRtam || tvAM soma pavamAnaM svAdhyo'nu viprAso amadannavasyavaH | tvAM suparNa AbharaddivasparIndo vizvAbhirmatibhiH pariSkRtam ||

hk transliteration by Sanscript

अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नव॑: । अ॒पामु॒पस्थे॒ अध्या॒यव॑: क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥ अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥

sanskrit

The seven kine approach the green-tinted (Soma) who flows purified in a stream through the woollen fleece, mighty men urge (you) the sage on the lap of the waters to the place of sacrifice.

english translation

avye॑ punA॒naM pari॒ vAra॑ U॒rmiNA॒ hariM॑ navante a॒bhi sa॒pta dhe॒nava॑: | a॒pAmu॒pasthe॒ adhyA॒yava॑: ka॒vimR॒tasya॒ yonA॑ mahi॒SA a॑heSata || avye punAnaM pari vAra UrmiNA hariM navante abhi sapta dhenavaH | apAmupasthe adhyAyavaH kavimRtasya yonA mahiSA aheSata ||

hk transliteration by Sanscript