Rig Veda

Progress:68.6%

पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ । सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥ पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥

sanskrit

Flow, Soma, to the heavenly abodes; let forth, O Indu, (proceed) to the pitcher, to the filter; alighting upon Indra's belly with a noise, guided by the priests, make the sun ascend the sky.

english translation

pava॑sva soma di॒vyeSu॒ dhAma॑su sRjA॒na i॑ndo ka॒laze॑ pa॒vitra॒ A | sIda॒nnindra॑sya ja॒Thare॒ kani॑krada॒nnRbhi॑rya॒taH sUrya॒mAro॑hayo di॒vi || pavasva soma divyeSu dhAmasu sRjAna indo kalaze pavitra A | sIdannindrasya jaThare kanikradannRbhiryataH sUryamArohayo divi ||

hk transliteration by Sanscript