Rig Veda

Progress:68.7%

अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् । त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥ अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् । त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥

sanskrit

Effused with the stones, you flow, Indu, into the filter entering the belly of Indra; Soma, the contemplator, you do look upon man (with affection); you did open the cloud for the aṅgirasas.

english translation

adri॑bhiH su॒taH pa॑vase pa॒vitra॒ A~ inda॒vindra॑sya ja॒Thare॑SvAvi॒zan | tvaM nR॒cakSA॑ abhavo vicakSaNa॒ soma॑ go॒tramaGgi॑robhyo'vRNo॒rapa॑ || adribhiH sutaH pavase pavitra A~ indavindrasya jaThareSvAvizan | tvaM nRcakSA abhavo vicakSaNa soma gotramaGgirobhyo'vRNorapa ||

hk transliteration by Sanscript