Rig Veda

Progress:69.0%

इन्दु॑: पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे । गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥ इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्त्सुपथानि यज्यवे । गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥

sanskrit

Indu, purified, plural nges through his foes making all things easy of access to the worshipper; making his body liquid, lovable and wise, he rishes through the filter sporting like a horse.

english translation

indu॑: punA॒no ati॑ gAhate॒ mRdho॒ vizvA॑ni kR॒Nvantsu॒pathA॑ni॒ yajya॑ve | gAH kR॑NvA॒no ni॒rNijaM॑ harya॒taH ka॒viratyo॒ na krILa॒npari॒ vAra॑marSati || induH punAno ati gAhate mRdho vizvAni kRNvantsupathAni yajyave | gAH kRNvAno nirNijaM haryataH kaviratyo na krILanpari vAramarSati ||

hk transliteration by Sanscript

अ॒स॒श्चत॑: श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युव॑: । क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः । क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥

sanskrit

Separate, hundred-streamed, commingling (with the Soma), water-desiring, (the sun's rays) approach the green-tinted (Soma); the fingers cleanse him pervaded by rays, in the third sphere illumined by the sun.

english translation

a॒sa॒zcata॑: za॒tadhA॑rA abhi॒zriyo॒ hariM॑ nava॒nte'va॒ tA u॑da॒nyuva॑: | kSipo॑ mRjanti॒ pari॒ gobhi॒rAvR॑taM tR॒tIye॑ pR॒SThe adhi॑ roca॒ne di॒vaH || asazcataH zatadhArA abhizriyo hariM navante'va tA udanyuvaH | kSipo mRjanti pari gobhirAvRtaM tRtIye pRSThe adhi rocane divaH ||

hk transliteration by Sanscript

तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि । अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमि॑न्दो प्रथ॒मो धा॑म॒धा अ॑सि ॥ तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि । अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥

sanskrit

All these are the offspring of your celestial effluence; you are the ruler of the whole world; so, purified (Soma) this universe is in subjection to you; you, Indu, are the foremost, the supporter of the house.

english translation

tave॒mAH pra॒jA di॒vyasya॒ reta॑sa॒stvaM vizva॑sya॒ bhuva॑nasya rAjasi | athe॒daM vizvaM॑ pavamAna te॒ vaze॒ tvami॑ndo pratha॒mo dhA॑ma॒dhA a॑si || tavemAH prajA divyasya retasastvaM vizvasya bhuvanasya rAjasi | athedaM vizvaM pavamAna te vaze tvamindo prathamo dhAmadhA asi ||

hk transliteration by Sanscript

त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि । त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्य॑: ॥ त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि । त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥

sanskrit

You, O sage, are the ocean, you are omniscient; these five regions (rest) on your support; you sustain both heaven and earth; the sun, O Pavamāna (nourishes) your luminaries.

english translation

tvaM sa॑mu॒dro a॑si vizva॒vitka॑ve॒ tave॒mAH paJca॑ pra॒dizo॒ vidha॑rmaNi | tvaM dyAM ca॑ pRthi॒vIM cAti॑ jabhriSe॒ tava॒ jyotIM॑Si pavamAna॒ sUrya॑: || tvaM samudro asi vizvavitkave tavemAH paJca pradizo vidharmaNi | tvaM dyAM ca pRthivIM cAti jabhriSe tava jyotIMSi pavamAna sUryaH ||

hk transliteration by Sanscript

त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्य॑: सोम पवमान पूयसे । त्वामु॒शिज॑: प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥ त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥

sanskrit

Purified Soma, you are purified for the gods in the filter the supporter of the worlds; the chief (priests) desiring (you) lay hold (of you), all these worlds offer themselves to you.

english translation

tvaM pa॒vitre॒ raja॑so॒ vidha॑rmaNi de॒vebhya॑: soma pavamAna pUyase | tvAmu॒zija॑: pratha॒mA a॑gRbhNata॒ tubhye॒mA vizvA॒ bhuva॑nAni yemire || tvaM pavitre rajaso vidharmaNi devebhyaH soma pavamAna pUyase | tvAmuzijaH prathamA agRbhNata tubhyemA vizvA bhuvanAni yemire ||

hk transliteration by Sanscript