Rig Veda

Progress:65.2%

पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इन्द्रा॑य॒ वरु॑णाय वा॒यवे॑ । कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥ पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे । कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥

sanskrit

Flow, the exhilarator of the gods, the far-seeing, the giver of water; for Indra, Varuṇa and Vāyu; grant us this day wealth and health; call the celestial people on the spacious ground (of the sacrifice).

english translation

pava॑sva deva॒mAda॑no॒ vica॑rSaNira॒psA indrA॑ya॒ varu॑NAya vA॒yave॑ | kR॒dhI no॑ a॒dya vari॑vaH svasti॒madu॑rukSi॒tau gR॑NIhi॒ daivyaM॒ jana॑m || pavasva devamAdano vicarSaNirapsA indrAya varuNAya vAyave | kRdhI no adya varivaH svastimadurukSitau gRNIhi daivyaM janam ||

hk transliteration

आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोम॒: परि॒ तान्य॑र्षति । कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दु॑: सिषक्त्यु॒षसं॒ न सूर्य॑: ॥ आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति । कृण्वन्त्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥

sanskrit

The immortal Soma who is stationed upon the worlds, goes round about them all; Indu,binding and unloosing accompanies (the sacrifice) for its protection, as the sun the dawn.

english translation

A yasta॒sthau bhuva॑nA॒nyama॑rtyo॒ vizvA॑ni॒ soma॒: pari॒ tAnya॑rSati | kR॒NvantsaM॒cRtaM॑ vi॒cRta॑ma॒bhiSTa॑ya॒ indu॑: siSaktyu॒SasaM॒ na sUrya॑: || A yastasthau bhuvanAnyamartyo vizvAni somaH pari tAnyarSati | kRNvantsaMcRtaM vicRtamabhiSTaya induH siSaktyuSasaM na sUryaH ||

hk transliteration

आ यो गोभि॑: सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥ आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः । आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥

sanskrit

The Soma who is created by the (sun's) rays, (and whom they plural ce) in the herbs for the gratification of the gods, desiring to go (to the gods), taking wealth from (the foe), flows when effused in a brilliant stream, exhilarating Indra (and) the people of heaven.

english translation

A yo gobhi॑: sR॒jyata॒ oSa॑dhI॒SvA de॒vAnAM॑ su॒mna i॒Saya॒nnupA॑vasuH | A vi॒dyutA॑ pavate॒ dhAra॑yA su॒ta indraM॒ somo॑ mA॒daya॒ndaivyaM॒ jana॑m || A yo gobhiH sRjyata oSadhISvA devAnAM sumna iSayannupAvasuH | A vidyutA pavate dhArayA suta indraM somo mAdayandaivyaM janam ||

hk transliteration

ए॒ष स्य सोम॑: पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध॑म् । इन्दु॑: समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥ एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् । इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥

sanskrit

This is the Soma, the conqueror of thousands, who flows stimulating the rapid voice (of the priests), awakened at dawn; Indu sends forth his ocean and sinks into the pitchers into Indra's heart.

english translation

e॒Sa sya soma॑: pavate sahasra॒jiddhi॑nvA॒no vAca॑miSi॒rAmu॑Sa॒rbudha॑m | indu॑: samu॒dramudi॑yarti vA॒yubhi॒rendra॑sya॒ hArdi॑ ka॒laze॑Su sIdati || eSa sya somaH pavate sahasrajiddhinvAno vAcamiSirAmuSarbudham | induH samudramudiyarti vAyubhirendrasya hArdi kalazeSu sIdati ||

hk transliteration

अ॒भि त्यं गाव॒: पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभि॑: स्व॒र्विद॑म् । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्र॑: क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥ अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥

sanskrit

The kine dilute with their milk that milk augmenting Soma who bestows all things by means of praises; (the Soma) the winner of (our foes') wealth flows purified by the rite, apt for the rite, wise, experienced, the (giver of) all food.

english translation

a॒bhi tyaM gAva॒: paya॑sA payo॒vRdhaM॒ somaM॑ zrINanti ma॒tibhi॑: sva॒rvida॑m | dha॒naM॒ja॒yaH pa॑vate॒ kRtvyo॒ raso॒ vipra॑: ka॒viH kAvye॑nA॒ sva॑rcanAH || abhi tyaM gAvaH payasA payovRdhaM somaM zrINanti matibhiH svarvidam | dhanaMjayaH pavate kRtvyo raso vipraH kaviH kAvyenA svarcanAH ||

hk transliteration