Rig Veda

Progress:65.5%

अ॒भि त्यं गाव॒: पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभि॑: स्व॒र्विद॑म् । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्र॑: क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥ अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥

sanskrit

The kine dilute with their milk that milk augmenting Soma who bestows all things by means of praises; (the Soma) the winner of (our foes') wealth flows purified by the rite, apt for the rite, wise, experienced, the (giver of) all food.

english translation

a॒bhi tyaM gAva॒: paya॑sA payo॒vRdhaM॒ somaM॑ zrINanti ma॒tibhi॑: sva॒rvida॑m | dha॒naM॒ja॒yaH pa॑vate॒ kRtvyo॒ raso॒ vipra॑: ka॒viH kAvye॑nA॒ sva॑rcanAH || abhi tyaM gAvaH payasA payovRdhaM somaM zrINanti matibhiH svarvidam | dhanaMjayaH pavate kRtvyo raso vipraH kaviH kAvyenA svarcanAH ||

hk transliteration