Rig Veda

Progress:65.6%

इन्द्रा॑य सोम॒ सुषु॑त॒: परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह । मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ॥ इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥

sanskrit

Flow forth, Soma, well-effused for Indra; may disease and the rākṣasas be (kept) far off; let not the double-dealers be exhilarated by your juices; may the Soma-juices be full of wealth at this (sacrifice).

english translation

indrA॑ya soma॒ suSu॑ta॒: pari॑ sra॒vApAmI॑vA bhavatu॒ rakSa॑sA sa॒ha | mA te॒ rasa॑sya matsata dvayA॒vino॒ dravi॑Nasvanta i॒ha sa॒ntvinda॑vaH || indrAya soma suSutaH pari sravApAmIvA bhavatu rakSasA saha | mA te rasasya matsata dvayAvino draviNasvanta iha santvindavaH ||

hk transliteration

अ॒स्मान्त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मद॑: । ज॒हि शत्रूँ॑र॒भ्या भ॑न्दनाय॒तः पिबे॑न्द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥ अस्मान्त्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः । जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥

sanskrit

Purified (Soma), animate us in battle; for you are powerful, dear to the gods, the exhilarator. Slay our foes, approach (us) who desire (to propitiate you by) praises; Indra, drink the Soma, destroy our adversaries.

english translation

a॒smAntsa॑ma॒rye pa॑vamAna codaya॒ dakSo॑ de॒vAnA॒masi॒ hi pri॒yo mada॑: | ja॒hi zatrU~॑ra॒bhyA bha॑ndanAya॒taH pibe॑ndra॒ soma॒mava॑ no॒ mRdho॑ jahi || asmAntsamarye pavamAna codaya dakSo devAnAmasi hi priyo madaH | jahi zatrU~rabhyA bhandanAyataH pibendra somamava no mRdho jahi ||

hk transliteration

अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः । अ॒भि स्व॑रन्ति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥ अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः । अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥

sanskrit

You flow, Indu, the inviolable, the most exhilarating; you are yourself the best support for Indra; may sages approach and glorify you the ruler of this world.

english translation

ada॑bdha indo pavase ma॒dinta॑ma A॒tmendra॑sya bhavasi dhA॒siru॑tta॒maH | a॒bhi sva॑ranti ba॒havo॑ manI॒SiNo॒ rAjA॑nama॒sya bhuva॑nasya niMsate || adabdha indo pavase madintama Atmendrasya bhavasi dhAsiruttamaH | abhi svaranti bahavo manISiNo rAjAnamasya bhuvanasya niMsate ||

hk transliteration

स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इन्द्रा॒येन्दु॑: पवते॒ काम्यं॒ मधु॑ । जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥ सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु । जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥

sanskrit

The guide of thousands, flowing in a hundred streams, marvellous, Indu flows forth for Indra, (his) beloved beverage; approach (the filter) winning (us) land, winning water, O Soma, sprinkler, make our path broad.

english translation

sa॒hasra॑NIthaH za॒tadhA॑ro॒ adbhu॑ta॒ indrA॒yendu॑: pavate॒ kAmyaM॒ madhu॑ | jaya॒nkSetra॑ma॒bhya॑rSA॒ jaya॑nna॒pa u॒ruM no॑ gA॒tuM kR॑Nu soma mIDhvaH || sahasraNIthaH zatadhAro adbhuta indrAyenduH pavate kAmyaM madhu | jayankSetramabhyarSA jayannapa uruM no gAtuM kRNu soma mIDhvaH ||

hk transliteration

कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि । म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥ कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि । मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥

sanskrit

Crying aloud you are blended in the pitcher with curds and milk, you pass through the woollen fleece in the midst; being cleansed like a horse, distributing (gifts), you flow, Soma, into Indra's belly.

english translation

kani॑kradatka॒laze॒ gobhi॑rajyase॒ vya1॒॑vyayaM॑ sa॒mayA॒ vAra॑marSasi | ma॒rmR॒jyamA॑no॒ atyo॒ na sA॑na॒sirindra॑sya soma ja॒Thare॒ sama॑kSaraH || kanikradatkalaze gobhirajyase vyavyayaM samayA vAramarSasi | marmRjyamAno atyo na sAnasirindrasya soma jaThare samakSaraH ||

hk transliteration