Rig Veda

Progress:65.3%

आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोम॒: परि॒ तान्य॑र्षति । कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दु॑: सिषक्त्यु॒षसं॒ न सूर्य॑: ॥ आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति । कृण्वन्त्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥

sanskrit

The immortal Soma who is stationed upon the worlds, goes round about them all; Indu,binding and unloosing accompanies (the sacrifice) for its protection, as the sun the dawn.

english translation

A yasta॒sthau bhuva॑nA॒nyama॑rtyo॒ vizvA॑ni॒ soma॒: pari॒ tAnya॑rSati | kR॒NvantsaM॒cRtaM॑ vi॒cRta॑ma॒bhiSTa॑ya॒ indu॑: siSaktyu॒SasaM॒ na sUrya॑: || A yastasthau bhuvanAnyamartyo vizvAni somaH pari tAnyarSati | kRNvantsaMcRtaM vicRtamabhiSTaya induH siSaktyuSasaM na sUryaH ||

hk transliteration