Rig Veda

Progress:64.7%

प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥

sanskrit

Lord or prayer, your filter is stretched out; you who are the sovereign, enter its members from all sides; the raw (liquid) whose mass is not heated attains not this (filter); it is the boiled (liquids) bearing (the sacrifice) which attain it.

english translation

pa॒vitraM॑ te॒ vita॑taM brahmaNaspate pra॒bhurgAtrA॑Ni॒ parye॑Si vi॒zvata॑: | ata॑ptatanU॒rna tadA॒mo a॑znute zR॒tAsa॒ idvaha॑nta॒statsamA॑zata || pavitraM te vitataM brahmaNaspate prabhurgAtrANi paryeSi vizvataH | ataptatanUrna tadAmo aznute zRtAsa idvahantastatsamAzata ||

hk transliteration

तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् । अव॑न्त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ॥ तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥

sanskrit

The filter of the foe-scorching (Soma) is spread on the summit of heaven; his shining filaments are separated, his swift-flowing (juices) protect the purifier (the worshipper), they dwell upon the summit of the sky in their wish (to approach the gods).

english translation

tapo॑Spa॒vitraM॒ vita॑taM di॒vaspa॒de zoca॑nto asya॒ tanta॑vo॒ vya॑sthiran | ava॑ntyasya pavI॒tAra॑mA॒zavo॑ di॒vaspR॒SThamadhi॑ tiSThanti॒ ceta॑sA || tapoSpavitraM vitataM divaspade zocanto asya tantavo vyasthiran | avantyasya pavItAramAzavo divaspRSThamadhi tiSThanti cetasA ||

hk transliteration

अरू॑रुचदु॒षस॒: पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः । मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥ अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥

sanskrit

The chief sun of the dawn (the Soma) shines forth; sprinkler (of water), he nourishes the worlds, wishing (to have them) food; by his intelligence the intelligent build, the pitṛs, the beholders of men, support the germ (of vegetation).

english translation

arU॑rucadu॒Sasa॒: pRzni॑ragri॒ya u॒kSA bi॑bharti॒ bhuva॑nAni vAja॒yuH | mA॒yA॒vino॑ mamire asya mA॒yayA॑ nR॒cakSa॑saH pi॒taro॒ garbha॒mA da॑dhuH || arUrucaduSasaH pRzniragriya ukSA bibharti bhuvanAni vAjayuH | mAyAvino mamire asya mAyayA nRcakSasaH pitaro garbhamA dadhuH ||

hk transliteration

ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥ गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः । गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥

sanskrit

The gandharva verily protects this station; the marvellous (Soma) preserves the races of the gods; the lord of cattle seizes (our enemy) with a snare, the doers of good attain the drinking of the sweet-juiced (Soma).

english translation

ga॒ndha॒rva i॒tthA pa॒dama॑sya rakSati॒ pAti॑ de॒vAnAM॒ jani॑mA॒nyadbhu॑taH | gR॒bhNAti॑ ri॒puM ni॒dhayA॑ ni॒dhApa॑tiH su॒kRtta॑mA॒ madhu॑no bha॒kSamA॑zata || gandharva itthA padamasya rakSati pAti devAnAM janimAnyadbhutaH | gRbhNAti ripuM nidhayA nidhApatiH sukRttamA madhuno bhakSamAzata ||

hk transliteration

ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑न॒: परि॑ यास्यध्व॒रम् । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥ हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् । राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥

sanskrit

Possessed of water, you go clothed in the liquid water, to the great celestial abode to (take) the sacrifice; as king you ascend to the battle, mounted to your filter-chariot; armed with a thousand weapons you win (us) abundant food.

english translation

ha॒virha॑viSmo॒ mahi॒ sadma॒ daivyaM॒ nabho॒ vasA॑na॒: pari॑ yAsyadhva॒ram | rAjA॑ pa॒vitra॑ratho॒ vAja॒mAru॑haH sa॒hasra॑bhRSTirjayasi॒ zravo॑ bR॒hat || havirhaviSmo mahi sadma daivyaM nabho vasAnaH pari yAsyadhvaram | rAjA pavitraratho vAjamAruhaH sahasrabhRSTirjayasi zravo bRhat ||

hk transliteration