Rig Veda

Progress:63.8%

प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः । द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥ प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥

sanskrit

The graceful waves of the purified Soma flow into Indra's belly when being effused and drawn forth (together) with the potent curds of the kine, they excite the hero to bestow (gifts to the worshippers).

english translation

pra soma॑sya॒ pava॑mAnasyo॒rmaya॒ indra॑sya yanti ja॒TharaM॑ su॒peza॑saH | da॒dhnA yadI॒munnI॑tA ya॒zasA॒ gavAM॑ dA॒nAya॒ zUra॑mu॒dama॑ndiSuH su॒tAH || pra somasya pavamAnasyormaya indrasya yanti jaTharaM supezasaH | dadhnA yadImunnItA yazasA gavAM dAnAya zUramudamandiSuH sutAH ||

hk transliteration

अच्छा॒ हि सोम॑: क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ । अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥ अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा । अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत् ॥

sanskrit

The flows towards the pitchers, like a darught horse, lightly moving, the showerer; and knowing both races of gods-- those who come to (the sacrifice) from the other world and those who (come) from this world.

english translation

acchA॒ hi soma॑: ka॒lazA~॒ asi॑Syada॒datyo॒ na voLhA॑ ra॒ghuva॑rtani॒rvRSA॑ | athA॑ de॒vAnA॑mu॒bhaya॑sya॒ janma॑no vi॒dvA~ a॑znotya॒muta॑ i॒tazca॒ yat || acchA hi somaH kalazA~ asiSyadadatyo na voLhA raghuvartanirvRSA | athA devAnAmubhayasya janmano vidvA~ aznotyamuta itazca yat ||

hk transliteration

आ न॑: सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः । शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥ आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः । शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥

sanskrit

Soma, when purified, strew upon us wealth; Indu, who are possessed of affluence, be (the donor) of ample riches; dispenser of food, grant to Vasu prosperity through (your) intelligence, scatter not our riches far from us.

english translation

A na॑: soma॒ pava॑mAnaH kirA॒ vasvindo॒ bhava॑ ma॒ghavA॒ rAdha॑so ma॒haH | zikSA॑ vayodho॒ vasa॑ve॒ su ce॒tunA॒ mA no॒ gaya॑mA॒re a॒smatparA॑ sicaH || A naH soma pavamAnaH kirA vasvindo bhava maghavA rAdhaso mahaH | zikSA vayodho vasave su cetunA mA no gayamAre asmatparA sicaH ||

hk transliteration

आ न॑: पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥ आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥

sanskrit

May the genitive rous (gods) meet together to us-- Pūṣan, Pavamāna, Mitra, Varuṇa, Bṛhaspati, the Maruts, Vāyu, the Aśvins, Tvaṣṭā, savitā, and beautiful Sarasvatī.

english translation

A na॑: pU॒SA pava॑mAnaH surA॒tayo॑ mi॒tro ga॑cchantu॒ varu॑NaH sa॒joSa॑saH | bRha॒spati॑rma॒ruto॑ vA॒yura॒zvinA॒ tvaSTA॑ savi॒tA su॒yamA॒ sara॑svatI || A naH pUSA pavamAnaH surAtayo mitro gacchantu varuNaH sajoSasaH | bRhaspatirmaruto vAyurazvinA tvaSTA savitA suyamA sarasvatI ||

hk transliteration

उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता । भगो॒ नृशंस॑ उ॒र्व१॒॑न्तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषन्त ॥ उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता । भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥

sanskrit

The all-pervading couple heaven and earth, the divine Aryaman, Aditi, Vidhātā, Bhaga deserving the praise of men, the spacious firmament, all the gods honour the purified (Soma).

english translation

u॒bhe dyAvA॑pRthi॒vI vi॑zvami॒nve a॑rya॒mA de॒vo adi॑tirvidhA॒tA | bhago॒ nRzaMsa॑ u॒rva1॒॑ntari॑kSaM॒ vizve॑ de॒vAH pava॑mAnaM juSanta || ubhe dyAvApRthivI vizvaminve aryamA devo aditirvidhAtA | bhago nRzaMsa urvantarikSaM vizve devAH pavamAnaM juSanta ||

hk transliteration