Rig Veda

Progress:64.1%

आ न॑: पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥ आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥

sanskrit

May the genitive rous (gods) meet together to us-- Pūṣan, Pavamāna, Mitra, Varuṇa, Bṛhaspati, the Maruts, Vāyu, the Aśvins, Tvaṣṭā, savitā, and beautiful Sarasvatī.

english translation

A na॑: pU॒SA pava॑mAnaH surA॒tayo॑ mi॒tro ga॑cchantu॒ varu॑NaH sa॒joSa॑saH | bRha॒spati॑rma॒ruto॑ vA॒yura॒zvinA॒ tvaSTA॑ savi॒tA su॒yamA॒ sara॑svatI || A naH pUSA pavamAnaH surAtayo mitro gacchantu varuNaH sajoSasaH | bRhaspatirmaruto vAyurazvinA tvaSTA savitA suyamA sarasvatI ||

hk transliteration