Rig Veda

Progress:62.0%

ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः । अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑: ॥ एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः । अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥

sanskrit

The sweet-flavoured beverage sounds in the pitcher, the thunderbolt of Indra, more beautiful than the beautiful; (the stream) of this veracious (Soma) approach yielding much milk, dropping water, lowing like kine (laden) with milk.

english translation

e॒Sa pra koze॒ madhu॑mA~ acikrada॒dindra॑sya॒ vajro॒ vapu॑So॒ vapu॑STaraH | a॒bhImR॒tasya॑ su॒dughA॑ ghRta॒zcuto॑ vA॒zrA a॑rSanti॒ paya॑seva dhe॒nava॑: || eSa pra koze madhumA~ acikradadindrasya vajro vapuSo vapuSTaraH | abhImRtasya sudughA ghRtazcuto vAzrA arSanti payaseva dhenavaH ||

hk transliteration

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रज॑: । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥ स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः । स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥

sanskrit

The ancient (Soma) flows, which the hawk, despatched (for the purpose), brought down from heaven passing through the (third) world; he detaches the sweet-flavoured (Soma) flying downwards, with mind full of fear of the archer Kṛśānu.

english translation

sa pU॒rvyaH pa॑vate॒ yaM di॒vaspari॑ zye॒no ma॑thA॒yadi॑Si॒tasti॒ro raja॑: | sa madhva॒ A yu॑vate॒ vevi॑jAna॒ itkR॒zAno॒rastu॒rmana॒sAha॑ bi॒bhyuSA॑ || sa pUrvyaH pavate yaM divaspari zyeno mathAyadiSitastiro rajaH | sa madhva A yuvate vevijAna itkRzAnorasturmanasAha bibhyuSA ||

hk transliteration

ते न॒: पूर्वा॑स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा॑य धन्वन्तु॒ गोम॑ते । ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥ ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥

sanskrit

May the former and the latter Soma-juices flow to give us abundant food and milk, plural asing to look upon like beautiful well-adorned (women), which (juices) perform every prayer and every oblation.

english translation

te na॒: pUrvA॑sa॒ upa॑rAsa॒ inda॑vo ma॒he vAjA॑ya dhanvantu॒ goma॑te | I॒kSe॒NyA॑so a॒hyo॒3॒॑ na cAra॑vo॒ brahma॑brahma॒ ye ju॑ju॒Surha॒virha॑viH || te naH pUrvAsa uparAsa indavo mahe vAjAya dhanvantu gomate | IkSeNyAso ahyo na cAravo brahmabrahma ye jujuSurhavirhaviH ||

hk transliteration

अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दु॑: स॒त्राचा॒ मन॑सा पुरुष्टु॒तः । इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥ अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥

sanskrit

May this Indu, praised of many, knowing those who desire to slay us, slay them with united mind; who being in the dwelling of the lord (Agni) deposits a germ (in the herds) and hastens to (our) milk-giving herd of cattle.

english translation

a॒yaM no॑ vi॒dvAnva॑navadvanuSya॒ta indu॑: sa॒trAcA॒ mana॑sA puruSTu॒taH | i॒nasya॒ yaH sada॑ne॒ garbha॑mAda॒dhe gavA॑muru॒bjama॒bhyarSa॑ti vra॒jam || ayaM no vidvAnvanavadvanuSyata induH satrAcA manasA puruSTutaH | inasya yaH sadane garbhamAdadhe gavAmurubjamabhyarSati vrajam ||

hk transliteration

चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते । असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥ चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते । असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥

sanskrit

The maker of all, clever in work, the juice, mighty unassailable Varuṇa flows from heaven for the sake of him who go hither and thither; the friend of the adorable (Soma) is effused in affliction uttering a sound like an ardent horse amidst a herd (of mares).

english translation

cakri॑rdi॒vaH pa॑vate॒ kRtvyo॒ raso॑ ma॒hA~ ada॑bdho॒ varu॑No hu॒rugya॒te | asA॑vi mi॒tro vR॒jane॑Su ya॒jJiyo'tyo॒ na yU॒the vR॑Sa॒yuH kani॑kradat || cakrirdivaH pavate kRtvyo raso mahA~ adabdho varuNo hurugyate | asAvi mitro vRjaneSu yajJiyo'tyo na yUthe vRSayuH kanikradat ||

hk transliteration