Rig Veda

Progress:62.3%

अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दु॑: स॒त्राचा॒ मन॑सा पुरुष्टु॒तः । इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥ अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥

sanskrit

May this Indu, praised of many, knowing those who desire to slay us, slay them with united mind; who being in the dwelling of the lord (Agni) deposits a germ (in the herds) and hastens to (our) milk-giving herd of cattle.

english translation

a॒yaM no॑ vi॒dvAnva॑navadvanuSya॒ta indu॑: sa॒trAcA॒ mana॑sA puruSTu॒taH | i॒nasya॒ yaH sada॑ne॒ garbha॑mAda॒dhe gavA॑muru॒bjama॒bhyarSa॑ti vra॒jam || ayaM no vidvAnvanavadvanuSyata induH satrAcA manasA puruSTutaH | inasya yaH sadane garbhamAdadhe gavAmurubjamabhyarSati vrajam ||

hk transliteration