Rig Veda

Progress:59.4%

आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥ आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् । उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥

sanskrit

On Indu, bring us quickly (wealth) with a hundred gifts, with horses, with a thousand gifts, with cattle and with gold; measure unto us abundant riches and food; come, purified one, to (hear) our praise.

english translation

A tU na॑ indo za॒tadA॒tvazvyaM॑ sa॒hasra॑dAtu pazu॒maddhira॑Nyavat | upa॑ mAsva bRha॒tI re॒vatI॒riSo'dhi॑ sto॒trasya॑ pavamAna no gahi || A tU na indo zatadAtvazvyaM sahasradAtu pazumaddhiraNyavat | upa mAsva bRhatI revatIriSo'dhi stotrasya pavamAna no gahi ||

hk transliteration