Rig Veda

Progress:59.1%

अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिण॑: । समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुव॑: ॥ अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः । समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥

sanskrit

The seers, the experienced performers of holy acts, milk forth the seer, the loud-sounding undecaying Soma; the regenerated cattle and the praises combined repair to him at the plural ce of birth of the sacrifice.

english translation

aM॒zuM du॑hanti sta॒naya॑nta॒makSi॑taM ka॒viM ka॒vayo॒'paso॑ manI॒SiNa॑: | samI॒ gAvo॑ ma॒tayo॑ yanti saM॒yata॑ R॒tasya॒ yonA॒ sada॑ne puna॒rbhuva॑: || aMzuM duhanti stanayantamakSitaM kaviM kavayo'paso manISiNaH | samI gAvo matayo yanti saMyata Rtasya yonA sadane punarbhuvaH ||

hk transliteration

नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः । इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒: सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥ नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः । इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥

sanskrit

The supporter of the vast heaven, (plural ced) upon the navel of the earth, moistened among the rivers in the wave of the waters, the thunderbolt of Indra, the showerer (of benefits), the possessor of wealth, Soma auspiciously exhilarating distils into (Indra's) heart.

english translation

nAbhA॑ pRthi॒vyA dha॒ruNo॑ ma॒ho di॒vo॒3॒॑'pAmU॒rmau sindhu॑Sva॒ntaru॑kSi॒taH | indra॑sya॒ vajro॑ vRSa॒bho vi॒bhUva॑su॒: somo॑ hR॒de pa॑vate॒ cAru॑ matsa॒raH || nAbhA pRthivyA dharuNo maho divo'pAmUrmau sindhuSvantarukSitaH | indrasya vajro vRSabho vibhUvasuH somo hRde pavate cAru matsaraH ||

hk transliteration

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रज॑: स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो । मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥ स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो । मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥

sanskrit

Performer of good deeds, flow quickly round the terrestrial region, giving (riches) to the worshipper and the shaker (of the libation); do not deprive us of the wealth that enriches our dwellings; may we be invested with abundant wealth of diverse kinds.

english translation

sa tU pa॑vasva॒ pari॒ pArthi॑vaM॒ raja॑: sto॒tre zikSa॑nnAdhUnva॒te ca॑ sukrato | mA no॒ nirbhA॒gvasu॑naH sAdana॒spRzo॑ ra॒yiM pi॒zaGgaM॑ bahu॒laM va॑sImahi || sa tU pavasva pari pArthivaM rajaH stotre zikSannAdhUnvate ca sukrato | mA no nirbhAgvasunaH sAdanaspRzo rayiM pizaGgaM bahulaM vasImahi ||

hk transliteration

आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥ आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् । उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥

sanskrit

On Indu, bring us quickly (wealth) with a hundred gifts, with horses, with a thousand gifts, with cattle and with gold; measure unto us abundant riches and food; come, purified one, to (hear) our praise.

english translation

A tU na॑ indo za॒tadA॒tvazvyaM॑ sa॒hasra॑dAtu pazu॒maddhira॑Nyavat | upa॑ mAsva bRha॒tI re॒vatI॒riSo'dhi॑ sto॒trasya॑ pavamAna no gahi || A tU na indo zatadAtvazvyaM sahasradAtu pazumaddhiraNyavat | upa mAsva bRhatI revatIriSo'dhi stotrasya pavamAna no gahi ||

hk transliteration