Rig Veda

Progress:59.2%

नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः । इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒: सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥ नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः । इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥

sanskrit

The supporter of the vast heaven, (plural ced) upon the navel of the earth, moistened among the rivers in the wave of the waters, the thunderbolt of Indra, the showerer (of benefits), the possessor of wealth, Soma auspiciously exhilarating distils into (Indra's) heart.

english translation

nAbhA॑ pRthi॒vyA dha॒ruNo॑ ma॒ho di॒vo॒3॒॑'pAmU॒rmau sindhu॑Sva॒ntaru॑kSi॒taH | indra॑sya॒ vajro॑ vRSa॒bho vi॒bhUva॑su॒: somo॑ hR॒de pa॑vate॒ cAru॑ matsa॒raH || nAbhA pRthivyA dharuNo maho divo'pAmUrmau sindhuSvantarukSitaH | indrasya vajro vRSabho vibhUvasuH somo hRde pavate cAru matsaraH ||

hk transliteration